एको न कृपण्येत् यर्हि महतीवृष्टिः |
यदि आविःसूर्य एको न कृपण्यति ||
One ought not to pray whenever the rain is heavy,
If when the Sun shines, one doesn't pray..
Tuesday, November 15, 2016
Monday, November 14, 2016
HEAT
सूर्यनमस्कारस्य रहस्यं श्वासः |
यदा आसनानि तीव्रश्वासतया क्रियन्ते
तदा तेषांक्रमाः तपं जनन्ति |
मणिपूरश्च क्रमश्वासाभ्याम् पटूक्रियते ||
The secret of the Suryanamaskar is the breath,
Whenever the postures are done with intense breathing
Then the sequences of them, produces heat and
The Solar plexus is stimulated by the sequences and the breath.
यदा आसनानि तीव्रश्वासतया क्रियन्ते
तदा तेषांक्रमाः तपं जनन्ति |
मणिपूरश्च क्रमश्वासाभ्याम् पटूक्रियते ||
The secret of the Suryanamaskar is the breath,
Whenever the postures are done with intense breathing
Then the sequences of them, produces heat and
The Solar plexus is stimulated by the sequences and the breath.
Wednesday, November 2, 2016
Local sayings
प्रतिप्रभातं शिवपूजा मया क्रियते |
तथा पूजायै बिल्वपत्राणि उपयुज्यन्ते |
यत्र वसामि, बिल्ववृक्षो नास्ति |
स्वगृहस्य समीपे वृक्षो वर्तते |
यत्र वृक्षोsस्ति, महिला अस्थीयत |
तस्या अयं वृक्ष इति केनचिदकथ्यत ||
नमस्काराः भवति ! भवत्याः बिल्ववृक्षात्
पत्राणि मया लभ्यन्तां कृपया इत्यपृच्छम् |
आम् खलु भवते तानि लप्स्य इति प्रत्यवक् |
तां नचिरम् प्रत्यैक्षेsहम् |
किन्तु सा पत्राणि विना प्रत्यागच्छत् |
महोदय ! अद्य प्रभाते वैष्किरभोजनम् अखादम् |
तथा नाहं पत्राणि ग्रहीतुम् शक्नोमि |
भवान् तानि गृह्णीयात् इति सावदत् ||
सा व्याख्याति स्म जना वृक्षं न स्पृशन्तु
यदि ते मांसम् अखादन् |
तर्हि अधर्मा लभ्यन्ते |
ते पुण्यवृक्षाः सन्तीति |
तस्या व्याख्या मे नूतना आसीत् किन्तु
अहं तां वृक्षम् च अभ्यानन्द्य स्वहस्तयोः कैश्चित्पत्रैः अत्यजम् ||
तथा पूजायै बिल्वपत्राणि उपयुज्यन्ते |
यत्र वसामि, बिल्ववृक्षो नास्ति |
स्वगृहस्य समीपे वृक्षो वर्तते |
यत्र वृक्षोsस्ति, महिला अस्थीयत |
तस्या अयं वृक्ष इति केनचिदकथ्यत ||
नमस्काराः भवति ! भवत्याः बिल्ववृक्षात्
पत्राणि मया लभ्यन्तां कृपया इत्यपृच्छम् |
आम् खलु भवते तानि लप्स्य इति प्रत्यवक् |
तां नचिरम् प्रत्यैक्षेsहम् |
किन्तु सा पत्राणि विना प्रत्यागच्छत् |
महोदय ! अद्य प्रभाते वैष्किरभोजनम् अखादम् |
तथा नाहं पत्राणि ग्रहीतुम् शक्नोमि |
भवान् तानि गृह्णीयात् इति सावदत् ||
सा व्याख्याति स्म जना वृक्षं न स्पृशन्तु
यदि ते मांसम् अखादन् |
तर्हि अधर्मा लभ्यन्ते |
ते पुण्यवृक्षाः सन्तीति |
तस्या व्याख्या मे नूतना आसीत् किन्तु
अहं तां वृक्षम् च अभ्यानन्द्य स्वहस्तयोः कैश्चित्पत्रैः अत्यजम् ||
Subscribe to:
Posts (Atom)