ट्रिणिडाडीयोSहमस्मि | नाहं भारतीयः ||
केषु चित् गतवर्षेषु किञ्चित् सङ्गीतम् अशृणवम् |
तैर् इदं कथ्यते "धृपद्" इति
प्रतिदिनम् अहं इमं रागम् उपाशृणवम् |
अहमपि रागस्य स्वरान् अगायम् |
एतस्य रागस्य नाम "मियन् कि मल्हार्" इति वर्तते |
गतैकरात्रौ स्वनिद्रायाम् अहम् अपश्यम्
रात्रौ तमिस्रमार्गे अटितवान् अहम् अवलोकी आसम् आकाशे अन्तर् |
आकाशे च बहवः कालमेघा आसन् |
किन्त्वपि प्रस्वापेSहं वृष्टिरागम् उपागायम् |
सर्वे मेघाः स्ववाचः स्वरान् अभ्यनृत्यन् इति ||
इदं नाटकमासीत् | अहं वादक आसम् ते च नर्तका आसन् य आगच्छते वृष्ट्यै समायुञ्जन् इति अचिन्तयम् |
अधुना गतरात्रौ स्वनिद्रायाम् अहं समानदृष्टिम् पुनर् अपश्यम् किन्तु इयं रात्रिर् नासीत् | अस्मिन् समये इदं दिनम् आसीत् | अहं समानरागम् अगायम् सर्वैश्च स्वरैः ते नाटका न्यरुन्धन् वृष्टिनृत्यस्य वेगवृष्टिः कृता तैः समीलम् न्यरुध्यत | ते शीकरवर्षिण आरभन्त सूर्यरुचे च अपगच्छन्तः त आसन् ||
कृपाय व्याख्यातु | सर्वस्य कोsर्थः | का चापि भवती अतीति अपृच्छम् ||
No comments:
Post a Comment