Sunday, July 24, 2016

Tomatoes

मम ताम्रकंसको जलाय वर्तते |
जलं तस्मिन् अन्तर् मया स्थाप्यते |
निशोषितजलं च प्रातःकाले पीयते | 
किन्तु ताम्रकंसकोऽनिर्मलः सदा भवति | 
तथा तं मार्जयितुम्किमपीच्छामि | 
"ब्रस्सो" इति इदं क्रीतम् | 
अनेकसमयेष्विदं प्रायुज्यत किन्तु तस्य फलं न मे रोचते | 
अहं वृद्धमहिलाम् अपृच्छम् किं ताम्रकं मार्जयितुं मया प्रयुज्येत इति |
तस्या उत्तरम् आसीत् रक्तफलरसः प्रयुज्येत इति | 
रक्तफलरसो लब्धः |
कंसकः तेन अमार्ज्यत | 
मार्जनस्य फलं उत्कृष्टम् अतीव आसीत् | 
अधुना मम ताम्रकंसकः शोभनोSस्ति ||


No comments:

Post a Comment