चतुरङ्गदण्डासनम्
इदं नाम संस्कृतशब्देभ्य आगतम्
१) चतुर् इति अर्थ आङ्गलभाषायाम् four अस्ति |
२) अङ्ग इति अर्थ आङ्गलभाषायाम् limb अस्ति |
एतस्मिन् कुर्वति आसने हस्तौ पादौ च कथितवन्ति अङ्गानि सन्ति
३) दण्ड इति अस्य शब्दस्य अर्थ आङ्गलभाषायाम् staff अस्ति |
यस्य अयं कषेरुकाम् अधिकरोति |
४) आसनम् चेति seat , posture वा अर्थोSस्तीति परिशङ्के ||
No comments:
Post a Comment