Thursday, July 28, 2016
Tuesday, July 26, 2016
Four limb staff posture
चतुरङ्गदण्डासनम्
इदं नाम संस्कृतशब्देभ्य आगतम्
१) चतुर् इति अर्थ आङ्गलभाषायाम् four अस्ति |
२) अङ्ग इति अर्थ आङ्गलभाषायाम् limb अस्ति |
एतस्मिन् कुर्वति आसने हस्तौ पादौ च कथितवन्ति अङ्गानि सन्ति
३) दण्ड इति अस्य शब्दस्य अर्थ आङ्गलभाषायाम् staff अस्ति |
यस्य अयं कषेरुकाम् अधिकरोति |
४) आसनम् चेति seat , posture वा अर्थोSस्तीति परिशङ्के ||
इदं नाम संस्कृतशब्देभ्य आगतम्
१) चतुर् इति अर्थ आङ्गलभाषायाम् four अस्ति |
२) अङ्ग इति अर्थ आङ्गलभाषायाम् limb अस्ति |
एतस्मिन् कुर्वति आसने हस्तौ पादौ च कथितवन्ति अङ्गानि सन्ति
३) दण्ड इति अस्य शब्दस्य अर्थ आङ्गलभाषायाम् staff अस्ति |
यस्य अयं कषेरुकाम् अधिकरोति |
४) आसनम् चेति seat , posture वा अर्थोSस्तीति परिशङ्के ||
Sunday, July 24, 2016
Tomatoes
मम ताम्रकंसको जलाय वर्तते |
जलं तस्मिन् अन्तर् मया स्थाप्यते |
निशोषितजलं च प्रातःकाले पीयते |
किन्तु ताम्रकंसकोऽनिर्मलः सदा भवति |
तथा तं मार्जयितुम्किमपीच्छामि |
"ब्रस्सो" इति इदं क्रीतम् |
अनेकसमयेष्विदं प्रायुज्यत किन्तु तस्य फलं न मे रोचते |
अहं वृद्धमहिलाम् अपृच्छम् किं ताम्रकं मार्जयितुं मया प्रयुज्येत इति |
तस्या उत्तरम् आसीत् रक्तफलरसः प्रयुज्येत इति |
रक्तफलरसो लब्धः |
कंसकः तेन अमार्ज्यत |
मार्जनस्य फलं उत्कृष्टम् अतीव आसीत् |
अधुना मम ताम्रकंसकः शोभनोSस्ति ||
जलं तस्मिन् अन्तर् मया स्थाप्यते |
निशोषितजलं च प्रातःकाले पीयते |
किन्तु ताम्रकंसकोऽनिर्मलः सदा भवति |
तथा तं मार्जयितुम्किमपीच्छामि |
"ब्रस्सो" इति इदं क्रीतम् |
अनेकसमयेष्विदं प्रायुज्यत किन्तु तस्य फलं न मे रोचते |
अहं वृद्धमहिलाम् अपृच्छम् किं ताम्रकं मार्जयितुं मया प्रयुज्येत इति |
तस्या उत्तरम् आसीत् रक्तफलरसः प्रयुज्येत इति |
रक्तफलरसो लब्धः |
कंसकः तेन अमार्ज्यत |
मार्जनस्य फलं उत्कृष्टम् अतीव आसीत् |
अधुना मम ताम्रकंसकः शोभनोSस्ति ||
Wednesday, July 20, 2016
Monday, July 18, 2016
Water element
उच्यते यःस्वधिष्ठानं विप्रचिन्तयति | सिद्धीनाम् इयं सूचिर्लभ्यते | स शत्रुभ्यो निर्मुक्तो भवति | योगिषु सः प्रसिद्धोभवति | तस्यअभिभाषनम् वावदूकत्वेन स्पष्टम् अभिभाषते | जलस्य भयो न वर्तते | सोऽनेकलोकानां विज्ञापितीभवति | स च अन्येभ्यः स्वयम् वा कामितम् ईषदपि रसयितुम् शक्नोतीति ||
It is said, who meditates on the Svadhisthana chakra , this list of siddhis is obtained. He becomes freed from enemies, he becomes famous among Yogis, his speech is uttered clearly with eloquence , he becomes aware of multiple worlds and he is able to taste anything desired for others or his own self.
It is said, who meditates on the Svadhisthana chakra , this list of siddhis is obtained. He becomes freed from enemies, he becomes famous among Yogis, his speech is uttered clearly with eloquence , he becomes aware of multiple worlds and he is able to taste anything desired for others or his own self.
Sunday, July 10, 2016
He is doing well
गतरात्रौ स्वप्नया कञ्चित् मिलितवानहम् | क इति पृच्छेत्कश्चित् | अहमपि दृष्टेन नरेण अस्तव्यस्त आसम् | यतोहि नर आसीत् भारतस्य प्रधानमन्त्रीनरेन्द्र मोदीति | तस्मा अनममहम् स च अपृच्छत् महोदय ! कृपया भवान् संस्कृतभाषायाम् किमपि वदत्विति | अन्तर्सर्वेषु गतवर्षेषु भाषाम् पठितवानहम् | ममोत्तरमासीत् केवलं शब्दाव् उक्तावास्ताम् जयतु संस्कृतमिति |
फाहाहाहा अट्टंहसामि | तर्हि उत्थापयामि स्म ||
https://www.youtube.com/watch?v=f0NBXpRvDfc
फाहाहाहा अट्टंहसामि | तर्हि उत्थापयामि स्म ||
https://www.youtube.com/watch?v=f0NBXpRvDfc
Subscribe to:
Posts (Atom)