Sunday, April 10, 2016

AGgalabhASA

०८/०४/१६-दिनाङ्के मया विक्रम्-महोदयाय न्यायालयस्य आह्वानम् प्रायम्यत | विक्रम्-महोदयः आह्वानम् स्वीकृत्य शपथपत्त्रे स्वीयाक्षरम् लिखितवान् | सः कथितवान् "अहं आह्वाने कथयति दिनाङ्के  न्यायालयस्य विषयाय अरंगमिष्यामि" इति |

कदाचित् अहमेव संस्कृते स्ववृत्तान्तान् लिलेखिषामि | यतोहि तैःधर्मपाठकैः सरलाङ्गलभाषा न अवगता | सरलाङ्गलभाषा कष्टा इति प्रतिभाति  ||

On the date 08/04/16 The summons of the court was delivered by me to Mr. Vikram .Mr. Vikram having accepted the summons  wrote his own signature on the affidavit . He stated," I will attend to the court matter on the mentioned date."

Sometimes I really wish to write my reports in Sanskrit because simple English is not understood by those lawyers , it appears simple English is difficult.

No comments:

Post a Comment