Saturday, February 20, 2016

śābdikaḥ

श्रीपाणिनयेनमोनमः
अद्य कुतूहलदिनम् आसीत् | मध्यमसंस्कृतकक्षायाम् पाणिनीयव्याकरणस्य उपनयनम् दत्तम् | तस्य सर्वं मया नावागम्यत किन्तु तस्य शाब्दिकस्य प्रक्रिया उत्कृष्टास्ति | संस्कृतव्याकारणस्य गुणता तेन अक्रियत इयं कृतविस्मयास्ति | तथापि स्वजन्मनः पौराणकथाः महता कुतूहलेन मया अश्रूयन्त | स्वसमयेषु यदि अमूनि सूत्राणि तेन अलिख्यन्त अमूनि वा तस्मै श्रीदक्षिणामूर्तिना अदीयन्त तर्हि तस्य विषये अमूः पौराणकथाः सत्याः भवेयुः इति मन्ये |
|| वन्दे पार्वतीपतिम् ||

Thursday, February 18, 2016

The Bark

अधोमुखश्वानासनम् 

बेळ्ळूरु कृष्णमाचार् सुन्दरराज ऐय्यङ्गार् महाभागो यो लोके प्रमुखयोगशिक्षकस्य एक आसीत् | 

सोऽवदत् स्कन्धौ जङ्घे कशेरुर् अखिलशरीरम् च एतेन आसनेन  समातन्यन्ते |

इदं बाहुभ्याम् पादौ जङ्घे च प्रतमाम् शरीरम् आसक्ति तीव्रयति | 

ग्लानिर् अल्पयति | शरीरम्  बलंसत्वंवर्धते | प्रतिरक्षाप्रणाली रुधिरप्रवाहः पाचकश्च विशोधयन्ति | 

मतिश्चापि शान्तयतीति ||


adhomukhaśvānāsanam 

beḻḻūru kṛṣṇamācār sundararāja aiyyaṅgār mahābhāgo yo loke pramukhayogaśikṣakasya eka āsīt | 

so'vadat skandhau jaṅghe kaśerur akhilaśarīram ca etena āsanena  samātanyante |

idaṃ bāhubhyām pādau jaṅghe ca pratamām śarīram āsakti tīvrayati | 

glānir alpayati | śarīram  balaṃsatvaṃvardhate | pratirakṣāpraṇālī rudhirapravāhaḥ pācakaśca viśodhayanti | 

matiścāpi śāntayatīti ||


Downward-facing dog Pose

The Highly distinguished Bellur Krishnamachar Sundararaja Iyengar who was one of the foremost yoga  teachers in the world .He said ,the shoulders legs spine are stretched by this posture . It strengthens throughout the body particularly the legs feet and arms. Fatigue  reduces the body is rejuvenated , the immune system blood flow and digestion  improves and also the mind become calm

                                           
Add caption

Thursday, February 11, 2016

I am clueless

आङ्गः "तिष्ठ" इति भवति | अयम् आङ्गः "स्था" इति एतस्मात् धातोः आगतः |
यदि अयं परिणामः आम्रेडितस्य कृते भवेत् तर्हि किमर्थं "स्था" इति अयं धातुः प्रथमगणे स्थापयति ? इति ट्वीट्टद्वारा मम मित्रम् अपृच्छत् ||

My friend via Twitter asked , The stem becomes "tiSTha", this stem came from this root "sthA." If this result would be on account of reduplication, then why this root "sthA" is placed in the first group?