अबहुषु गतमासेष्वेते रागाः "अहिर् भैरव् श्रीमत् भैरव् कफि कनद नयकी कनद "चेति मल्लिकार्जुन बी मंसूर-पण्डितेन गीताः | युतुब्द्वारा मया त उपश्रूयन्ते स्म परन्त्वबहुषु गतदिनेष्वन्तर् यमन् कल्यन् इति अयंरागः समानगायकेन गीतः | अयम् अधुना मम प्रियैकोऽभवत् | अहमप्यधुना गीतेन गायकेन रागस्य गतरचनया परिजप्तोsस्मि | गतसमास्यायाम् महागायकेन सः अयं यमन्-कल्यन्-रागः स्वप्रियोऽस्तीति अवदत् | इदानीम् अहं स्वजङ्गमदूरवाण्याम् गायकेन रागस्य रचनाम् अवचेष्यामि | कदाचित् मम संयुक् सङ्गीतास्य तस्मै प्रकाराय कास्तीति विचिन्तयामि ||
In the past few months these raagas , ahir bhairav zriimat bhairav kafi kanada and nayaki kanada song by Pandit Mallickarjun Mansur, they were listen to by me via Youtube . However within the past few days raaga yaman kalyan song by the same singer its now became my favorite. I also now am enchanted be the rendition of the raaga be the singer . In a past interview he said this raaga yaman kalyan is my own favorite. Now I will download the rendition of the raaga by the singer on my cell phone. Sometimes I wonder what is my connection to this type of music.
Raaga Yaman Kalyan song by Pandit Mansur.
No comments:
Post a Comment