Sunday, January 31, 2016

English Hanuman pose or Monkey pose

हनुमानासनम्

व्युत्पत्तिः
आसनस्य नाम हनुमदिति संस्कृतशब्दात् आगतम् योsपि हिन्दुधर्मे वानर इव प्रतिभाति | आसनं महोत्फालो भारतात् लङ्कादेशस्य द्वीपम्  परि श्रीहनुमता कृतः कीर्तयतीति ||

वर्णनम्
योग्येकपादम् अग्रतोऽभिनुदति अन्यःपादश्च प्रत्यक् अभिनुदति तावत् तस्य पादौ विलोमानौ वर्तेते | एकदा स स्थाने अन्तर् स्वपादौ सथापयति तर्हि आसनस्य अनेकविकृत्यः पूर्वकायेण बाहुभ्यां च क्रियेरन् अपिच अञ्जलिमुद्रा क्रियेत ||

लाभाः
आध्यात्मिकार्थत्वस्य इदम् आसनं वर्तते चिद्च इदम् शिथिरशरीरं प्रार्थयति | ऊर्वस्थपृष्टभागे स्नायवोऽल्गौ तेन आसनेन समातन्यन्ते ||

English Hanuman pose or Monkey pose


Etymology
The name of the posture came from the word Hanumat ,who in the Hindu Faith appears like a monkey. The posture commemorates the great leap made by Shree Hanuman to the island of Shree Lanka from India .

Description
The yogi pushes one foot forward and the other foot backward up to which his both feet are turn in the opposite directions. Once he places his own feet into place then many variations of the posture could be done with the both arm and the upper body and also the gesture of benedictions could be done.

Benefits
This posture has great spiritual significance as well as it requires a flexible body. The groin and muscles (hamstring) at the back of the thigh are stretched by this posture.


                               



Wednesday, January 20, 2016

Sometimes I wonder.

अबहुषु गतमासेष्वेते रागाः "अहिर् भैरव् श्रीमत् भैरव् कफि कनद नयकी कनद "चेति  मल्लिकार्जुन बी मंसूर-पण्डितेन गीताः | युतुब्द्वारा मया त उपश्रूयन्ते स्म परन्त्वबहुषु गतदिनेष्वन्तर् यमन् कल्यन् इति अयंरागः समानगायकेन गीतः | अयम् अधुना मम प्रियैकोऽभवत् | अहमप्यधुना गीतेन गायकेन रागस्य गतरचनया परिजप्तोsस्मि  | गतसमास्यायाम् महागायकेन सः  अयं यमन्-कल्यन्-रागः स्वप्रियोऽस्तीति अवदत् | इदानीम् अहं स्वजङ्गमदूरवाण्याम् गायकेन रागस्य रचनाम् अवचेष्यामि | कदाचित् मम संयुक् सङ्गीतास्य तस्मै प्रकाराय कास्तीति  विचिन्तयामि ||


In the past few months these raagas , ahir bhairav zriimat bhairav kafi kanada and nayaki kanada song by Pandit Mallickarjun Mansur, they were listen to by me via Youtube . However within the past few days raaga yaman kalyan song by the same singer its now became my favorite. I also now am enchanted be the rendition of the raaga be the singer . In a past interview he said this raaga yaman kalyan is my own favorite. Now I will download the rendition of the raaga by the singer on my cell phone. Sometimes I wonder what is my connection to this type of music.


Raaga Yaman Kalyan song by Pandit Mansur.

Friday, January 15, 2016

The beauty of language

अहम् "भाषा सुजाततन्तुरिव वर्तते | येन सम्प्रति संस्कृतिः सेवनीयतन्तुकार्यमिव भवति अथापि संस्कृतेर् अवगमने भाषामध्ये शब्दानाम् सन्दर्भार्थौ अवगम्येताम् " इति अवचम् ||

I said," language is like a fine thread , by which rightly culture becomes like fabric to be sewn together, so in the understanding of culture the context and meaning of words within the language must be understood."