Sunday, March 1, 2015

I didn't believe he said that..

स उक्तवान् आम् खलु ! भवन्तः शिवस्यप्रार्थनाम् कुर्वन्ति |  काल इति तु तस्य एकं नाम अस्ति | अङ्ग्लभाषायाम् नाम्नः अर्थःTime इति अस्ति | अस्मिन् रूपे सः कालस्य  प्रभुः अस्ति | यदि च भवन्तः वदन्ति वयं हिन्दवः स्मः शिवः च अस्माभिः पूज्यते इति | किन्तु यदा भवन्तः सत्सङ्गे भवेयुः  | भवन्तःच समये न जातु  भवन्ति तदा यूयम् लिङ्गिनः एव स्थ इति  ||

He said," yes indeed , you all pray to Shiva, but kAla is one of his names. In English it means time . In this form he is the lord of Time, and if you all say," We are Hindus, and Shiva is worshiped by us. However when you all should be in Satsang and you all are never on time , then you all are hypocrites."......

No comments:

Post a Comment