Friday, March 13, 2015

I am Trinidadian lol

तथा केचित् ट्रिणिडाडीयजनाः मन्यन्ते भवान् अन्यादृशः एव अस्ति | भवान् अपि च कालद्विपीयापरपुरुषः अस्ति | तथापि भारतीयसंस्कृतिः संस्कृतभाषा च  भवते एव रोचेते इति  | किमर्थम्  ? अथ किम् ? भवान् कालद्विपीयसंस्कृतिं न पठति इति प्रच्छन्ति | अधुना च मम मित्रम् यत् भारतात् अस्ति | सः अग्नौ काष्ठम् भूयस् स्थापयितुम् इच्छति | स उक्तवान् भवान् भारताय आगच्छेत् | भवान् अपि च संस्कृतं  पठितुम्  चर्तुवर्षेभ्यः गुरुकुले प्रतिवसेत् इति.........
यदि यदा वा अहं  प्रत्यागच्छामि तदा अहं ट्रिणिडाडीयः न भविष्यामि इति जाने || अट्टम् हसामि ||

So some Trinidadians think," you are really different, you're African descendant , yet you so like Indian Culture and Sanskrit, why?" Then why you don't study African culture? and now my friend who is from India, he wants to put more wood in the fire. He said," you should come to India , and also you should live in the house of a guru for four years to study Sanskrit. .........I know," if or whenever I return, I will not be Trinidadian ......lol ...

No comments:

Post a Comment