Saturday, April 16, 2022

I didn't know

 हनूमत्जयन्तिःस्ववार्षिकोत्सवजन्मे श्रीहनूमते

करीकर्तुं परिवन्दति | दिनं वर्षे द्वेधा उपलक्षितोsस्ति | एकदिनं दक्षिणभारते चैत्रपूर्णिमायां परिवन्दति | अन्यं दिनम् उत्तरभारते कृष्णपक्षे चतुर्दश्यां वा उपलक्षितोsस्ति ||


हे हनूमन् जय |

ॐ श्रीहनुमते नमः ||




Saturday, April 9, 2022

Sun worshippers

 

चत्वारिंशदुचथानि लोखितानि तुलसीदासगोस्वामिना श्रीहनूमते विध्यन्ते अस्माभिः कथ्यते हनुमानचालीसा इति | प्रतिमङ्गलवारे प्रतिशनिवारे च अस्माकं भारतीयाकाशवाणीषूचथानि श्रूयेरन् |

केषुचित् गतवर्षेषु आकाशवाणीनाम् एका राज्येन समधितिष्ठते स्म | अधुना इयं न वर्तते किन्तु यदा इयम् अत्र आसीत् |  चालीसायाः एकं भाषान्तरं प्रवक्त्रा अवाद्यत तद् भाषान्तरम् अलौकिकम् आसीत् यतोsहि इदं मे वैदिकोद्गीतिः इव
अशब्द्यत |

अज्ञायत चालीसा संस्कृतभाषा न अस्तीति परंतु तस्यां ध्वनिमुद्रिकायां ते संस्तवानाःगायकाः वा सामसङ्गायकाः इव  अशब्दयन् | प्रतिशनिवारे प्रतिमङ्गलवारे च प्रातःकालनववादने 
चालीसायाः तस्मै भाषन्तराय अतिष्ठम् |

अबन्धुरम् सा आकाशवाणी न वर्तते | परंतु तेषु दिनेषु चालीसा महाबलं शक्तिं रक्षणम् उपकारम् आनयत् |अतः अधुना सर्वदा वदेयम् जय श्रीहनूमन् इति ||



Thursday, April 7, 2022

Dance

 

हर हर महादव जय
ताण्डवप्रियो नटराजो नाथो विश्वमूलविरचितपदनृत्य |
मायानृजीवमुक्तताण्डव अपस्मारासुरयन्त्रकः प्रभो ||

स यश्चिदंबरममन्दिरेनिवसति |
तस्मै नमोsस्तु ॐ शिवाय नमः ||



Wednesday, April 6, 2022

These students

 

छात्रःअपृच्छत् यदि अयं शन्दः भवत् इति युष्मद् इव उपयुज्यते तर्हि किं प्रथमपुरुषःतेन उपयुज्यते इति |

अहं न एव जाने  किन्तु न 
पश्यामि शब्दं सार्वनामिकम् अहम्
विशेष्यमिव तस्य विषये इतोपि चिन्तयामि
न तु सर्वनाम
तथा प्रथमपुरुषः उपयुज्यताम् |

येन वा केनचित्  वैयाकरणरूपाणि भाषायाः
वाचकैः उपायुज्यन्त |  न किमपि परिवृत्यताम् |
अतः भवान् असि इति असाधु
भवती अस्ति इति तत् वाक्यम् सम्यक् भवति |
अवगतम् वा इति प्रत्यवदम्

भोभो गुरुजी
भवद्व्याखानम् पठित्वा संतुष्टोsभवम् |
नमांसि बहूनि भवते |बहवोधन्यवादाः ||
भवतश्च शुभरात्रिःभूयात् ||



Childlike

 

नवकपुष्पमालावसित्रे
इक्षुपनसमौचाम्रपाणये
सूर्योदयसदृशरक्तवर्णाय
बिल्वभरत्कुञ्जरकराय

ॐ श्री बालगणपतये नमः
ॐ श्रीमहागणाधिपतये नमोनमः