चत्वारिंशदुचथानि लोखितानि तुलसीदासगोस्वामिना श्रीहनूमते विध्यन्ते अस्माभिः कथ्यते हनुमानचालीसा इति | प्रतिमङ्गलवारे प्रतिशनिवारे च अस्माकं भारतीयाकाशवाणीषूचथानि श्रूयेरन् |
केषुचित् गतवर्षेषु आकाशवाणीनाम् एका राज्येन समधितिष्ठते स्म | अधुना इयं न वर्तते किन्तु यदा इयम् अत्र आसीत् | चालीसायाः एकं भाषान्तरं प्रवक्त्रा अवाद्यत तद् भाषान्तरम् अलौकिकम् आसीत् यतोsहि इदं मे वैदिकोद्गीतिः इव
अशब्द्यत |
अज्ञायत चालीसा संस्कृतभाषा न अस्तीति परंतु तस्यां ध्वनिमुद्रिकायां ते संस्तवानाःगायकाः वा सामसङ्गायकाः इव अशब्दयन् | प्रतिशनिवारे प्रतिमङ्गलवारे च प्रातःकालनववादने
चालीसायाः तस्मै भाषन्तराय अतिष्ठम् |
अबन्धुरम् सा आकाशवाणी न वर्तते | परंतु तेषु दिनेषु चालीसा महाबलं शक्तिं रक्षणम् उपकारम् आनयत् |अतः अधुना सर्वदा वदेयम् जय श्रीहनूमन् इति ||