एकदा ज्योतिषशास्त्रं पिपठिषामि स्म |
परंतु मम माता उक्तवती खे मा अन्वीक्ष संस्कृतं पठ इति |
अतःज्योतिषं न पठितम् | कथाः तु याः ज्योतिषेण सह अनुगच्छन्ति ताः मे रोचन्ते | तासाम् एकां स्मृतवान् अहम्
यत्र शनिदेवः श्रीहनूमता अकथ्यत सःच अवदत् हे रामदूत भवान्
स्वसाढ़ेसातीम्आक्रमति अहं च भवतःगृहं मर्गितुम् इच्छामि इति|
रामदूतः प्रत्यवदत् अस्तु ग्रामविपण्याम् भवतःदिने मिलिष्यावः
अहं भवता सह गृहं गमिष्यामि अवगतम् वा इति | शनिदेवःअवदत् भवतु अवगच्छामि इति | अतस् शुक्रवारे मार्कटनृपः ग्रामविपणिं गतवान् तत्र च ग्रामविपण्याम् सः सर्वैः अकथयत् भोभोः हे सुजनाः श्वः मम पूजा भविष्यति | एषा महापूजा मम शीर्षे करिष्यति बहवः आशीर्वादाःभवद्भिः लप्स्यन्ते यदि भवन्तः एषां महापूजां गमिष्यन्ति इति | ग्रामस्य जनाःप्रत्यवदन् भो हनूमन् वयं सर्वे श्वः अत्र भविष्यामः वयं स्वमित्रैः स्वपरिचारैः च सह आगमिष्यामः इति |
प्रातःकाले शनिदेवःग्रामविपणिम् आगतवान् तत्र सः बहुभिःनारिकेलैः बहून् सुवेषान् अधिकजनान् अपश्यत् किन्तु चिन्तितवान् सः व्यवसायःअतीवसाधु अस्ति इति |
श्रीहनूमान् आगतवान् सः च शनिदेवम् अवदत् वयं अधुना स्वगृहं गमिष्यावः किन्तु अहं स्वशीर्षे भवन्तं वहिष्यति अवगतम् वा इति
शनिदेवःप्रत्यवदत् आमाम् गच्छाव इति | रामदुतःस्वशीर्षे शनिदेवं स्थापयति स्म तर्हि सः आवदत् जय श्रीराम जय श्री राम जय श्री राम जय श्री राम इति | लोकतस् जनाःसर्वे ये ग्रामविपण्याम् तत्र आसन् | ते रामदूतस्य शीर्षे बहून् नारिकेलान् विघट्टितुम् आरभन्त
ते अपि आवदन् जय श्री राम इति |
शनिदेवः बहुभिः नारिकेलैः उपहतः आसीत् | l
सःपीडया अरसत् सःच रामदूतस्य शीर्षतःअवपतति स्म सः अधावत् | सः रामदूतं नैव पुनः उपयाति स्म ||
तथा यदि जनाःशनिदेवस्य साढेसात्या बाधन्ते
तर्हि ते सर्वे श्रीहनूमते धावन्ति ||
यदा सा कथा मया लिखिता
श्रीहनूमतःचालिसः उपश्रुतः
तदा तु अहमपि उच्चैःहसामि
यतोहि सा साहास्यकथासीत्
जय श्रीसीते जय श्रीसीये जय श्रीसीते