Saturday, January 15, 2022

Great Story

 

एकदा ज्योतिषशास्त्रं पिपठिषामि स्म |
परंतु मम माता उक्तवती खे मा अन्वीक्ष संस्कृतं पठ इति |
अतःज्योतिषं न पठितम् | कथाः तु याः ज्योतिषेण सह अनुगच्छन्ति ताः मे रोचन्ते | तासाम् एकां स्मृतवान् अहम्
यत्र शनिदेवः श्रीहनूमता अकथ्यत सःच अवदत् हे रामदूत भवान्
स्वसाढ़ेसातीम्आक्रमति अहं च भवतःगृहं मर्गितुम् इच्छामि इति|
रामदूतः प्रत्यवदत् अस्तु ग्रामविपण्याम् भवतःदिने मिलिष्यावः
अहं भवता सह गृहं गमिष्यामि अवगतम् वा इति | शनिदेवःअवदत् भवतु अवगच्छामि इति | अतस् शुक्रवारे मार्कटनृपः ग्रामविपणिं गतवान् तत्र च ग्रामविपण्याम् सः सर्वैः अकथयत् भोभोः हे  सुजनाः श्वः मम पूजा भविष्यति | एषा महापूजा मम शीर्षे करिष्यति बहवः आशीर्वादाःभवद्भिः लप्स्यन्ते यदि भवन्तः एषां महापूजां  गमिष्यन्ति इति | ग्रामस्य जनाःप्रत्यवदन् भो हनूमन् वयं सर्वे श्वः अत्र भविष्यामः वयं स्वमित्रैः स्वपरिचारैः च सह आगमिष्यामः इति |

प्रातःकाले शनिदेवःग्रामविपणिम् आगतवान् तत्र सः बहुभिःनारिकेलैः बहून् सुवेषान् अधिकजनान् अपश्यत् किन्तु चिन्तितवान् सः व्यवसायःअतीवसाधु अस्ति इति |
श्रीहनूमान् आगतवान् सः च शनिदेवम् अवदत् वयं अधुना स्वगृहं गमिष्यावः किन्तु अहं स्वशीर्षे भवन्तं वहिष्यति अवगतम् वा इति
शनिदेवःप्रत्यवदत् आमाम् गच्छाव इति | रामदुतःस्वशीर्षे   शनिदेवं स्थापयति स्म तर्हि सः आवदत् जय श्रीराम जय श्री राम जय श्री राम जय श्री राम इति | लोकतस् जनाःसर्वे ये ग्रामविपण्याम् तत्र आसन् | ते रामदूतस्य शीर्षे बहून् नारिकेलान् विघट्टितुम् आरभन्त
ते अपि आवदन् जय श्री राम इति |

शनिदेवः बहुभिः नारिकेलैः उपहतः आसीत् | l
सःपीडया अरसत् सःच रामदूतस्य शीर्षतःअवपतति स्म सः अधावत् | सः रामदूतं नैव पुनः उपयाति स्म ||

तथा यदि जनाःशनिदेवस्य साढेसात्या बाधन्ते
तर्हि ते सर्वे श्रीहनूमते धावन्ति ||

यदा सा कथा मया लिखिता
श्रीहनूमतःचालिसः उपश्रुतः

तदा तु अहमपि उच्चैःहसामि
यतोहि सा साहास्यकथासीत्

जय श्रीसीते जय श्रीसीये जय श्रीसीते



Sunday, January 9, 2022

40

 


गतवर्षस्य अगस्तमासे द्वन्दं दैशिकभोजनम् इष्यते |
अतस् दिने तस्मिन् यद् शनिवारः आसीत् महिला
या दैशिकभोजनं क्रीतवती मया गता | प्रापणे 
जनानां रेखा तत्र अपि आसीत् | अतस् सर्वान् जनान्
निश्चित्य प्रतीक्षितवान् अहम् | अचिरात्  प्रत्यैक्ष्ये
कश्चित् कार्यानेन आगतवान्  यद् सङ्गीतम्अट्टं वादितम्
कार्याने श्रीहनूमत्क्जलिसागीतं  वादितम् |

अमत्या चत्वारिंशत्श्लोकस्य किञ्चित् मया अट्टंगीतम्
तस्मिन् समये जनाःतत्र माम् अवालोकयन् इति न अजानि
यदा चलिसस्य भागः"जै जै जै हनुमान गोसाईं।
कृपा करहु गुरुदेव की नाईं" इति आगताः उच्चैःअगीयत

यदा चलिसःसमाप्तः महिलायाःग्राहिका उक्तवती
अय्यो भवान् गीतं जानाति अहम् इदं पठितुं सदा
इच्छामि तस्य च अर्थं जानामि कथम् भवान्
गीतं  पठितवान्  इति | मम गुरुः गूगुलानन्दःस्वामी अस्ति भवती
तं मिलति वा इति प्रत्यवदम् | सर्वे अट्टं हसन्ति ||

श्रीमान्रामदूतः अस्य नववर्षस्य
अस्वस्थदौर्भाग्याभ्याम्
सर्वान् रक्ष्यात्
जय श्रीहनूमन्
नमोsस्तु तुभ्यम्

His Hand

 

मम लघुपठनेन अवागम्यत
शिवस्य पित्रौ स्तः इति
श्रीगणेशः श्रीकार्त्तिकेयःच इति तौ स्तः|
श्रीगणेशः लोकं परितस् अतीवप्रसिद्धः अस्ति
तस्य तु भ्राता न एव अस्ति | किन्तु
दक्षिणभारते श्रीलङ्कायां
च सःनृपःअस्ति इति अकथ्यत  |
तस्य विषये न बहवः अत्र जनाः
जानन्ति | एकदा @ncictt-उत्सवाचरणस्य दीपावलीनगरे
दैशिकमन्दिरेण श्रीगणेशस्य भ्राता दर्शितः| तस्य आलोकेन विस्मितःअभवम् | सर्वम् अरोचत मे | यत्र तस्य प्रकाशनम् आसीत्मया गतम् | मम बहुप्रश्नाःआसन् | तस्मिन् प्रकाशने  कंचित् अपृच्छम् भवन्तःसर्वे श्रीगणेशभ्रातुःभक्ताःसन्ति वा इति |
मन्दिरभक्तःप्रत्यवदत् नहि नहि सः श्रीगणेशः न अस्ति सःअस्माकं नाथःअस्ति इति | अस्तु अस्तु सःश्रीगणेशस्य भ्राता आसीत् अचिन्तयम् परंतु चित्रे किञ्चित् तस्य हस्ते लिख्यते सा दक्षिंभारतीयलिपिःइव मह्यम् भाति लेखनस्य अर्थःकःअस्ति इति
तर्हि अपृच्छम् | अहं न जानामि इति प्रत्यवदत् | तेन उत्तरेण दुःखितःअभवम् अहम् | तस्मै मन्दिराणि वर्तन्ते कति इति अपृच्छम् | ट्रिणिडाड्देशे त्रीणि मन्दिराणि वर्तन्ते इति प्रत्यवदत् |
साधु साधु बहुसमीचीनम् भवद्भिः तमिळ्हिंदीसंस्कृतभाषाः वा  तत्र मन्दिरेषु उच्यन्ते इति पुनःअपृच्छम् | न वयम् ताःभाषाः वदामः इति प्रत्यवदत् | तर्हि अहम् उक्तवान् पूजासु का भाषा उच्यते संस्कृतमन्त्राः उद्गीयन्ते केचित् वा तमिळ्शब्दाः उच्यन्ते इति | केनचित् लघुना समयेन गतेन अहं अवालोकयम् मम प्रश्नाः जनाय  न अरोचन्त जनःखेदितः आसीत् इति अतस् अबन्धुरम् मन्दिरस्य प्रकाशनतः निर्गच्छामि स्म | परंतु अहं अतीवसंतुष्टःइतोपि आसम् यतोsहि

श्रीसुब्रह्मण्यःपार्वतीपित्रोदेवसेनावल्लीपतिः
मलेशियासिङ्गापुरदेशपूजितोमयूरवहनःप्रभुः
टिणिडाड्चटोबेगोचदेशम् आगच्छत् इति

नमोभवतु तस्मै



Tribal Goddess

 

श्रीवल्ली हिन्दुदेवी अस्ति
कार्त्तिकेयस्य च द्वितीयपत्नी
सा प्रधानादिवासिनी कन्या
या क्षान्ता स्वजीवम् अनाययत्

कार्तिकेयःयुद्धदेवःयःपार्वतीयदेशतः जातः
कुरुञ्जी इति ज्ञातः|
यस्मिन् समानदेशतःवल्लीदेवी जाता ||