Wednesday, July 28, 2021

Chow

 

अधुना उर्वारूणि ऋतौ सन्ति
सर्वेषाम् आपणानां तानि वर्तन्ते |
तेषां शुल्कम् अतीवाल्पमूयम् अस्ति
सर्वे तानि उपक्रयणीयाः यतोहि
शुल्कम् अतीवाल्पमूयम् वर्तते |
केचित् जनाः स्वैरम् तानि ददति |
तथा तैः वयं ट्रिणिडाडीयभोजनविशेषं
करिष्यामः | छौ Chow इति अस्माभिः
कथ्यते |
सरलांशाः
५ उर्वारूणि दंशाकारेषु अन्तर्छिद्येरन्
श्याममरिचचूर्णस्य लवणस्य च सिंचनानि कानिचित्
१,२,३ वा उष्णमरिचाःमसिनाःछिद्यन्ते
एकलशुनम् घृष्यते
दैशिकधान्यकानि कानिचित् मसिनानि घृष्यन्ते इति भवन्ति

जम्बीररसम् अलं वा कृताकृतम् भवति |

सर्वे अंशाः महाकटोरे संमिश्र्यन्ते

अधुना खादामः 🤤😁


Chow is a common Trinidadian  snack.

It is made with fresh fruit or veggies, local seasonings (like culantro and cilantro), salt, pepper, and garlic.

छौ ट्रिणिडाडीय-साधारण-लघुभोजनम् अस्ति

इदं नवफलैः नवशाकैःवा क्रियते
दैशिकधान्यकैःनवहरितव्याघरणैःculantro and cilantro
लशुनलवणमरिचैःच अपि क्रियते


Wednesday, July 21, 2021

Carrots

 

यदि भवतां पचतमुद्गगःपूर्वमेव वर्तते भवन्तःच केनापि ओदनेन सह तं खादितुम् इच्छन्ति तर्हि मम स्वादुपाककृतिःवर्तते  भवद्भ्यःया रोचेत |

यदि भवताम् ओदनम् पूर्वमेव वर्तते तत् साधु भवति यदि न तर्हि
काचित् व्रीहिः पचेत् | अत्युष्णजले व्रीहेः २चषकौ लवणस्य सिंचनेन पच्येयाताम् | एषःव्रीहिः स्वरूपाय पच्यताम् | मह्यम् मृद्वोदनम् न रोचते परंतु इयं स्वरूपाय पच्येत |

अनन्तरम् तस्याः पचनम् समाप्तं भवति सम्प्रति ओदनम् शीतलजलतः अधस् स्थापयेत् यद् उष्णजलतः तस्य पचनं निवारयिष्यते | यदा सर्वं समप्तम् तदा महागाजरौ लभ्येयाताम् यदि महागाजरौ न स्तः तर्हि बहवःस्वल्पगाजराः उपयुज्येरन् ते अपि सम्यक् भविष्यन्ते | उभौ महागाजरौ घृष्येयाताम् अधुना च घृष्टौ गाजरौ कटोरे स्थाप्यते |

एते स्वादनांशाः
एकंसर्वंलशुनम्
हरिद्राद्वयस्य एकःअल्पभागः
बहूनि आर्द्राणि 😁
५स्वादमरिचाः
१उष्णमरिचः
कानिचित् करीपत्राणि च इति सन्ति

सर्वे ते आंशाः घृष्यन्ते तर्हि ते घृतस्य पूर्णदर्व्या उत्तप्तघटे स्थाप्यन्ते | ते पच्यन्ते अन्तिकं मृदवःवर्तन्ते  | तदनन्तरम् उत्तप्तघृतेन अन्यैः अंशैः च घृष्टगाजराः घटे स्थाप्यन्ते | बहुकालम् एते गाजराः न पच्यन्ताम् | ते कोमलम्  अन्तिकं न पच्यन्ताम् | तर्हि ओदनम् घृष्टगाजरैः अन्यैः अंशैःच सह घटे अन्तर् स्थाप्यते सर्वे च श्याममरिचचूर्णस्य स्वादनलवणस्य च कैश्चित् सिंचनैः मिश्र्यन्ते |

तथा अधुना भवतां स्वादनोदनम् पचतमुद्गेन सह खाद्येत
गाजरौदनम् इति कथ्यते अम्स्माभिः
Carrot Rice 🤤

Monday, July 19, 2021

मालकंसरागः

 

मालकंसरागः
सःयःमालाः इव सर्पान् धारयति इति व्युत्पत्तिः |
एषःरागःशिवभक्तगानीयविद्यालयतःजातः |
वास्तवे अधिकतमाःपञ्चस्वररागाः
शिवभक्तगानीयविद्यालयेभ्यःजाताः ||

रागःअलघुःविमर्शवान् वर्तते अयं च अधस्तनस्वरग्रामतःनिर्वृत्तः
बहु वर्तते | उरुरात्रौ उत्तमसमयः एतस्मै रागाय भवति | अस्य रागस्य परिणामाःमद्वन्तःप्रसादनाःसन्ति ||

उच्यते श्रीपार्वती शिवस्य शमनाय रागं लिखितवती |  महादेवस्य एवमपि भूतपिशाचवेतालाः एतं रागं श्रोतुं
स्वनिवासेभ्यः निर्गच्छन्ति इतियादयः ||

Raag Malkauns
He who wear serpents like garlands, is the meaning. This Raag Shaivite Musical school, in fact most pentatonic Raaga come from Shaivite musical schools.

The Raag is deep and meditative and it mostly developed from lower five notes of the octave. At  late night is the best time for this Raag. The effects of this Raag is intoxicating and calming.

It is said Ma Shree Parvati wrote the Raag for the claiming of Shiva even the spirits ghost goblin etc come out from their abodes to hear this Raag.

Friday, July 9, 2021

#nontranslatable

 केचित् संस्कृतशब्दाः आङ्गलशब्दैः 

प्रतिमातव्याः साक्षात् न एव सन्ति |

किन्तु वयं अन्यासाम् विदेशभाषाणां 

वर्णनात्मकशब्दैः जनेभ्यः एतान् शब्दान्

 विवक्तुं न शक्नुमः इति नहि सत्यम् ||