अधुना उर्वारूणि ऋतौ सन्ति
सर्वेषाम् आपणानां तानि वर्तन्ते |
तेषां शुल्कम् अतीवाल्पमूयम् अस्ति
सर्वे तानि उपक्रयणीयाः यतोहि
शुल्कम् अतीवाल्पमूयम् वर्तते |
केचित् जनाः स्वैरम् तानि ददति |
तथा तैः वयं ट्रिणिडाडीयभोजनविशेषं
करिष्यामः | छौ Chow इति अस्माभिः
कथ्यते |
सरलांशाः
५ उर्वारूणि दंशाकारेषु अन्तर्छिद्येरन्
श्याममरिचचूर्णस्य लवणस्य च सिंचनानि कानिचित्
१,२,३ वा उष्णमरिचाःमसिनाःछिद्यन्ते
एकलशुनम् घृष्यते
दैशिकधान्यकानि कानिचित् मसिनानि घृष्यन्ते इति भवन्ति
जम्बीररसम् अलं वा कृताकृतम् भवति |
सर्वे अंशाः महाकटोरे संमिश्र्यन्ते
अधुना खादामः 🤤😁
Chow is a common Trinidadian snack.
It is made with fresh fruit or veggies, local seasonings (like culantro and cilantro), salt, pepper, and garlic.
छौ ट्रिणिडाडीय-साधारण-लघुभोजनम् अस्ति
इदं नवफलैः नवशाकैःवा क्रियते
दैशिकधान्यकैःनवहरितव्याघरणैःculantro and cilantro
लशुनलवणमरिचैःच अपि क्रियते