चित्रे एषःमहर्षिःगीतानन्दःस्वामी अस्ति
सः स्वगुरोःयोगगुरुःआसीत् केषुचित्
गतवर्षेषु पूर्वं द्वीपे अत्र सः वृतस्वल्पछत्रेभ्यः
हठयोगम् अपाठयत् | सुविविक्तदेवालयेषु
सःहठयोगं पाठितवान् यत्र छात्राःप्राणायामस्य
आसनानां क्रियाणां च अभ्यासं कृतवन्तः इत्यादयः|
यद्यपि सःमहायोगी आसीत् द्वितीयलोकेयुद्धे
योगमहर्षिःअपि वैद्यचिकित्सकः आसीत् तथापि
द्वीपे अत्र सः नःराज्येन भिषजभ्यासं
कर्तुम् न अनुजानाति स्म | दीर्घकालाय सःकेवलं योगं
पाठितान् परंतु एकस्मिन् काले वृद्धनरःवैद्योपकाराय
याचते स्म यतोहि नरः नित्यपीडायाम् आसीत् वृद्धनरः
सुस्थित्याम् अटितुं न शक्नोति स्म | सः वृद्धनरः अन्यं
चिकित्सकं गतवान् सःच चिकित्सकःअकथयत्
भवान् अस्त्रचिकित्साम् एव करोतु तस्याः च मूल्यम्
१५०००डोल्लरान् भविष्यति इति | वृद्धनरःमहार्षिं
प्रत्यागम्य पुनः याचते स्म | यदा योगी तस्याः मूल्यं
श्रुतवान् | तदा केवलं हि तस्याःअस्त्रचिकित्सायाः मूलयं
अतीवाधिकम् एव आसीत् अहं भवन्तं उपकरिष्यामि
इति योगी अवदत् | वृद्धनरःआश्रमं गतवान् महर्षिःच
तम् उपकृतवान् | तर्हि नरः महार्षेः उपकारेण
सुस्थित्याम् अटितुं शक्नोति स्म | | केनचित् कालेन चिकित्सकःसुस्थित्याम् अटन्तं नरं दृष्टवान् |
सः अपृच्छ्त् भवान् अस्त्रचिकित्सां कर्तुम् न आगच्छत्
कथं सुस्थित्यां भवान् पीडां विना अटति इति | वृद्धनरः
प्रतिवदति स्म भारतात् योगी अस्त्रचिकित्सां विना माम् उपकृतवान् इति | चिकित्सकःअवदत् तत् असम्यक् अस्ति
सः योगी अत्र भिषजभ्यासं कर्तुं न शक्नोतु धिक् धिक् न साधु
अहं आरक्षकं कथयिष्यामि इति | यद् चिकित्सकेन उक्तम् इति
वृद्धनरः कान् चित् छात्रान् अकथयत् ते च भारताय यात्रापत्रं
क्रीतवन्तः तत्क्षणं महर्षिःभारतं प्रत्यागच्छत् ||
कैश्चित् गतकालैः छात्राः स्वगुरुं दृष्टुम् इच्छन्ति स्म तेषां
छात्रौ स्वगुरुं दृष्टुं भारतं गतवन्तौ | तौ हिमालयं पर्यटतः स्म
यत्र कोटरे महर्षिः निवसति स्म | कोटस्य प्रवेशे अन्ये केचित् भारतीयछात्राःबहिःस्थापयन्ति स्म ते कोटरं न प्रविशन्ति परंतु
ते उभौ ट्रिणिडाडीयछात्रौ अकथयन् न कश्चित् कोटरे अन्तर्
गच्छति इति | तौ प्रतिवदतःस्म किमर्थम् आवाम् स्वगुरुंदृष्टुम्
इच्छावः कृपया आवां दृष्टुं भारतं पर्यान्तम् ट्रिणिडाड्देशात् आगच्छावः स्म कृपया इति | छात्राः उक्तवन्तः कोटरे भवतोः
गुरुः अस्ति परंतु सः न निर्गमिष्यति यतोहि सः
ब्रह्मकर्मसमाधिःअस्ति इति | तौ पुनर्पुनः याचेते | तर्हि गुरुजनः
अवदत् भवन्तौ कोटरं गच्छताम् किन्तु भवन्तौ शान्तयताम् इति
तर्हि तौ कोटरं प्रविशतःस्म तस्मिन् कोटरे तमः आसीत् किन्तु स्वल्पदूरात् प्रकाशः दृष्टः यदा तौ प्रतिच्यवीयस् उपगच्छतः स्म
तदा प्रकाशः उज्ज्वलः अभवत् यावत् तौ किञ्चित् दृष्टुं न शक्नुतः | तयोःएकः उक्तवान् आवाम् कोटरात् निर्गच्छावःइति
तर्हि तौ प्रकाशे अन्तर् स्वरं श्रुतवन्तौ आयो मम शिष्यौ दूरात् आगच्छतः चिन्ता मा भवन्तु योगस्य प्रकाशं पश्यास्तं अधुना गच्छतम् दृष्टं च योगप्रकाशम् उपदिश्यास्तम् इति ||
No comments:
Post a Comment