Wednesday, June 30, 2021

Pumpkin skin

 

कुष्माण्डः

किण्वरोटिका

सा सर्वैःबीजैः फलत्वचा च सह लेशेषु अन्तर् विपाकं एकं लघुं कुष्माण्डं विशसति स्म | बीजानि त्वक् अखिलफलं इति अत्युष्णजले सर्वे एलाहरिद्राजातिकोशचोचचूर्णैः
सह क्वाथ्यन्ते स्म | सर्वे ते अंशाः क्वथित्वा मिश्रके स्थाप्यन्ते स्म
अथ तस्मात् मिश्रणतः रसम् अवशीतीभवितुं आसीत् |

अन्यस्मिन् पात्रे शुष्कांशाः मिश्र्यन्ते स्म |
समीदा कादम्बरीबीजं शर्करः च इत्यादयः | शर्करस्य तत्स्थाने  मधु उपयुज्येत करम्भकं वा समीदया मिश्र्येत | किञ्चित् घृतम् लवणकूर्चं च सर्वेषु शुष्कांशेषु अन्तर् स्थाप्येते स्म |

तहि प्रथममिश्रणं मृदुक्लीतके अन्तर् द्वितीयमिश्रणेन
मिश्र्यते स्म | एकस्मिन् पात्रे नूतनमिश्रणं उष्णकोष्ठे स्थाप्यते स्म इदं च एकहोरायै आर्द्रवस्त्रेण छद्यते स्म | अथ एतत् क्लीतकं द्विगुणपरिमाणम् अभवत् यदा होरा पर्याप्ता आसीत् क्लीतकं पुनः अमिश्र्यतकिन्तु एतस्मिन् समये इदम् अन्यहोरायै आपाकभ्राष्ट्रे अस्थाप्यत |

यदा सा होरा पर्याप्ता आसीत् तदा  क्लीतकम्  आपाकभ्राष्ट्रे स्थाप्यते स्म  तर्हि क्लीतकस्य आपाकभ्राष्ट्रं ३६०-तापमात्रायाम् उत्तप्तापाके अन्तर् स्थाप्यते स्म यावत् इदं सुवर्णश्याववर्णम् अभवत् ||






Thursday, June 24, 2021

Yogamaharishi Swami Gitananda

 

चित्रे एषःमहर्षिःगीतानन्दःस्वामी अस्ति
सः स्वगुरोःयोगगुरुःआसीत् केषुचित्
गतवर्षेषु पूर्वं द्वीपे अत्र सः वृतस्वल्पछत्रेभ्यः
हठयोगम् अपाठयत् | सुविविक्तदेवालयेषु
सःहठयोगं पाठितवान् यत्र छात्राःप्राणायामस्य
आसनानां क्रियाणां च अभ्यासं कृतवन्तः इत्यादयः|
यद्यपि सःमहायोगी आसीत्  द्वितीयलोकेयुद्धे
योगमहर्षिःअपि वैद्यचिकित्सकः आसीत् तथापि
द्वीपे अत्र सः नःराज्येन भिषजभ्यासं


कर्तुम् न अनुजानाति स्म | दीर्घकालाय सःकेवलं योगं
पाठितान् परंतु एकस्मिन् काले वृद्धनरःवैद्योपकाराय
याचते स्म यतोहि नरः नित्यपीडायाम् आसीत् वृद्धनरः
सुस्थित्याम् अटितुं न शक्नोति स्म | सः वृद्धनरः अन्यं
चिकित्सकं गतवान् सःच चिकित्सकःअकथयत्
भवान् अस्त्रचिकित्साम् एव करोतु  तस्याः च मूल्यम्
१५०००डोल्लरान् भविष्यति इति | वृद्धनरःमहार्षिं
प्रत्यागम्य पुनः याचते स्म | यदा योगी तस्याः मूल्यं
श्रुतवान् | तदा केवलं हि तस्याःअस्त्रचिकित्सायाः मूलयं
अतीवाधिकम् एव आसीत् अहं भवन्तं उपकरिष्यामि
इति योगी अवदत् | वृद्धनरःआश्रमं गतवान् महर्षिःच
तम् उपकृतवान् | तर्हि नरः महार्षेः उपकारेण
सुस्थित्याम् अटितुं  शक्नोति स्म | | केनचित् कालेन चिकित्सकःसुस्थित्याम् अटन्तं नरं दृष्टवान् |
सः अपृच्छ्त् भवान् अस्त्रचिकित्सां कर्तुम् न आगच्छत्
कथं सुस्थित्यां भवान् पीडां विना अटति इति | वृद्धनरः
प्रतिवदति स्म भारतात् योगी अस्त्रचिकित्सां विना माम् उपकृतवान् इति | चिकित्सकःअवदत् तत्  असम्यक् अस्ति
सः योगी अत्र भिषजभ्यासं कर्तुं न शक्नोतु धिक् धिक् न साधु
अहं आरक्षकं कथयिष्यामि इति | यद् चिकित्सकेन उक्तम् इति
वृद्धनरः कान् चित् छात्रान् अकथयत् ते च भारताय यात्रापत्रं
क्रीतवन्तः तत्क्षणं महर्षिःभारतं प्रत्यागच्छत् ||

कैश्चित् गतकालैः छात्राः स्वगुरुं दृष्टुम् इच्छन्ति स्म तेषां
छात्रौ स्वगुरुं दृष्टुं भारतं गतवन्तौ | तौ हिमालयं पर्यटतः स्म
यत्र कोटरे महर्षिः निवसति स्म | कोटस्य प्रवेशे अन्ये केचित् भारतीयछात्राःबहिःस्थापयन्ति स्म ते कोटरं न प्रविशन्ति परंतु
ते उभौ ट्रिणिडाडीयछात्रौ अकथयन् न कश्चित् कोटरे अन्तर्
गच्छति इति |  तौ प्रतिवदतःस्म किमर्थम् आवाम् स्वगुरुंदृष्टुम्
इच्छावः कृपया आवां दृष्टुं भारतं पर्यान्तम् ट्रिणिडाड्देशात् आगच्छावः स्म कृपया इति | छात्राः उक्तवन्तः कोटरे भवतोः
गुरुः अस्ति परंतु सः न निर्गमिष्यति यतोहि सः
ब्रह्मकर्मसमाधिःअस्ति इति | तौ पुनर्पुनः याचेते | तर्हि गुरुजनः
अवदत् भवन्तौ कोटरं गच्छताम् किन्तु भवन्तौ शान्तयताम् इति
तर्हि तौ कोटरं प्रविशतःस्म तस्मिन् कोटरे तमः आसीत् किन्तु स्वल्पदूरात् प्रकाशः दृष्टः यदा तौ प्रतिच्यवीयस् उपगच्छतः स्म
तदा प्रकाशः उज्ज्वलः अभवत् यावत् तौ किञ्चित् दृष्टुं न शक्नुतः | तयोःएकः उक्तवान् आवाम् कोटरात् निर्गच्छावःइति
तर्हि तौ प्रकाशे अन्तर् स्वरं श्रुतवन्तौ आयो मम शिष्यौ दूरात् आगच्छतः चिन्ता मा भवन्तु योगस्य प्रकाशं पश्यास्तं अधुना गच्छतम् दृष्टं च योगप्रकाशम् उपदिश्यास्तम् इति ||