Friday, October 30, 2020

Similar

 

श्रीकाली श्रीतारा च रूपे समाने स्तः |
ते जडशवरूपे उत्तानशयशिवे तिष्ठन्त्यौ
इव वर्णयतः | यावत् तु श्रीकाली वर्णे कृष्णा वर्णयति |
श्रीतारा नीला वर्णयति | उभे अल्पवस्त्राणि धारयतः |
किन्तु श्रीतारा व्याघ्रत्वचः उपकॢप्तां दशां धारयति
यावत् श्रीकाली नराणां प्रविघटितबाहुभ्यः
उपकॢप्तां काञ्चीं धारयति | उभे कर्पराणां मालां धारयतः |
तयोः लला जिह्वा स्वमुखतःद्रवता रक्तेन वर्तते |
तयोः रूपे अतीवसमाने स्तः येन एका अन्यस्यै भ्रमीभवेत् ||


श्रीमाँतारा शिवे प्रत्यालीढासने तिष्ठन्ती वर्तते
श्मशानावासा कर्मन्नश्त्वक्परिपुटना कृपाकरा |
हुङ्कारशब्दबीजा तान्त्रिकार्चितचरणा मातृका
हलाहलपातृपुष्टा मोक्षसांसारिकपरस्भक्तवितरणा ||

जय श्रीतारे



No comments:

Post a Comment