ॐ श्री गुरवे नमः
मम गुरुःभारतागमितेन अध्यापकादेशेन
हिन्दुस्थानिशास्त्रीयसङ्गीतं पठितः |
अथयदा अहं स्वगुरुं मिलितवान्
सः हिन्दुस्थानिशास्त्रीयसङ्गीतेन गृहीतार्थःपर्याप्तमेव
आसीत् | अतःप्रकृत्या सःसङ्गीतं पठितुं माम् आश्वासितः ||
परंतु तेषु गतसमयेषु सङ्गीतं मे सार्थकं
नासीत् | अहं तु सङ्गीतकक्षाः इतोsपि गतवान् यत्र सःसङ्गीतस्य गुरुत्वविषये पाठितः| अहं संस्कृतभाषया परिमन्त्रितः
एव अभवम् | मम समयः सङ्गीताय न ||
एकस्मिन् गतदिने मम गुरुः देवीपूजां कृतवान् |
सः देवीप्रसादं मे दत्तवान् यदा पूजा समापिता |
तर्हि अहं आपूपिकं खादितुं गृहं शीघ्रं गवतान् |
गृहे अहं आशितासम् च निद्रायामि स्म ||
निद्रायां स्वप्नया अहं काभिःचित् धेनुभिः
स्वगुरुं दृष्टवान् यःअपि कृषिकरः अस्ति |
सः उक्तवान् अहं कस्यैचित् मिलितुं
भवन्तम् इच्छामीति | अहं परावृत्तः अहं तां दृष्टवान् ||
मातङ्गीदेवी
सा किमपि न अवदत् सा केवलम् उपस्मयते स्म |
न शब्दाःप्रार्थिताः आसन् | यतोsहि अहं नूनं ज्ञातवान् |
अहं तस्याः आगच्छन्तीम् अविमितशक्तिम् अतीव अनुभूय
तां प्रणिपातयामि | अहं रोदितुम् आरभे स्म तर्हि अजागरम् ||
वीणाकराम् हरिप्रियशून्यकर्णां कदम्बपुष्पमालां
पाण्डुजलेजातमालाम् इन्दुशेखरां कृष्णदीर्घकेशां
चार्वदनमन्दहासप्रतिहर्षां सत्यमद्वन्नेत्रां मनोहरां
आकर्षकमण्डलमुखाल्पस्वेदनत्वां शिष्यकृपाकरां
अतःपरं मातङ्गीदेवींसर्वदा संवन्देऽहं नम्रःप्रह्वीभूतश्च