Friday, October 30, 2020

You know?

 

सत्त्वगुणस्य प्रशस्तिःभवति इव एषःगुणःअर्हगुणःकेवलं अस्ति
अतःसम्प्रति हिन्दुधर्मस्य स्थविमत् प्रत्याख्येयम् |
तथा सत्त्वगुणस्य नाम्नि तीव्रदेव्यःश्रीप्रत्यङ्गिरादेवी श्रीकाली श्रीतारादेवी इव इत्यादयः रक्तकुङ्कुमेन मिश्रजलं हरिद्राद्वयं गुडं च बलेः प्रतिक्षेत्रे दातव्याः | अथ  देवालयानां तेषु प्रकारेषु देव्याविर्भावःविजर्जरीकर्तव्यः | तर्हि अज्ञजनाः दुःखितेभ्यः स्वविषयेभ्यः ताः तिरस्करिष्यन्ति ||




Heard & Felt the Energy

 


ॐ श्री गुरवे नमः
मम गुरुःभारतागमितेन अध्यापकादेशेन
हिन्दुस्थानिशास्त्रीयसङ्गीतं पठितः |
अथयदा अहं स्वगुरुं मिलितवान्
सः हिन्दुस्थानिशास्त्रीयसङ्गीतेन गृहीतार्थःपर्याप्तमेव
आसीत् | अतःप्रकृत्या सःसङ्गीतं पठितुं माम् आश्वासितः ||

परंतु तेषु गतसमयेषु सङ्गीतं मे सार्थकं
नासीत् | अहं तु सङ्गीतकक्षाः इतोsपि गतवान् यत्र सःसङ्गीतस्य गुरुत्वविषये पाठितः| अहं संस्कृतभाषया परिमन्त्रितः
एव अभवम् | मम समयः सङ्गीताय  न ||

एकस्मिन् गतदिने मम गुरुः देवीपूजां कृतवान् |
सः देवीप्रसादं मे दत्तवान् यदा पूजा समापिता |
तर्हि अहं आपूपिकं खादितुं  गृहं शीघ्रं गवतान् |
गृहे अहं आशितासम् च निद्रायामि स्म ||

निद्रायां स्वप्नया अहं काभिःचित् धेनुभिः
स्वगुरुं दृष्टवान् यःअपि कृषिकरः अस्ति |
सः उक्तवान् अहं कस्यैचित् मिलितुं
भवन्तम् इच्छामीति | अहं परावृत्तः अहं तां दृष्टवान् ||

मातङ्गीदेवी
सा किमपि न अवदत् सा केवलम् उपस्मयते स्म |
न शब्दाःप्रार्थिताः आसन्  | यतोsहि अहं नूनं ज्ञातवान् |
अहं तस्याः आगच्छन्तीम् अविमितशक्तिम् अतीव अनुभूय
तां प्रणिपातयामि | अहं रोदितुम् आरभे स्म तर्हि अजागरम्  ||

वीणाकराम् हरिप्रियशून्यकर्णां कदम्बपुष्पमालां
पाण्डुजलेजातमालाम् इन्दुशेखरां कृष्णदीर्घकेशां
चार्वदनमन्दहासप्रतिहर्षां सत्यमद्वन्नेत्रां मनोहरां
आकर्षकमण्डलमुखाल्पस्वेदनत्वां  शिष्यकृपाकरां
अतःपरं मातङ्गीदेवींसर्वदा संवन्देऽहं नम्रःप्रह्वीभूतश्च

Similar

 

श्रीकाली श्रीतारा च रूपे समाने स्तः |
ते जडशवरूपे उत्तानशयशिवे तिष्ठन्त्यौ
इव वर्णयतः | यावत् तु श्रीकाली वर्णे कृष्णा वर्णयति |
श्रीतारा नीला वर्णयति | उभे अल्पवस्त्राणि धारयतः |
किन्तु श्रीतारा व्याघ्रत्वचः उपकॢप्तां दशां धारयति
यावत् श्रीकाली नराणां प्रविघटितबाहुभ्यः
उपकॢप्तां काञ्चीं धारयति | उभे कर्पराणां मालां धारयतः |
तयोः लला जिह्वा स्वमुखतःद्रवता रक्तेन वर्तते |
तयोः रूपे अतीवसमाने स्तः येन एका अन्यस्यै भ्रमीभवेत् ||


श्रीमाँतारा शिवे प्रत्यालीढासने तिष्ठन्ती वर्तते
श्मशानावासा कर्मन्नश्त्वक्परिपुटना कृपाकरा |
हुङ्कारशब्दबीजा तान्त्रिकार्चितचरणा मातृका
हलाहलपातृपुष्टा मोक्षसांसारिकपरस्भक्तवितरणा ||

जय श्रीतारे