Tuesday, December 27, 2016

Study

हिन्दुधर्मः बहुलविज्ञानस्य मूलम् अस्ति  
अववदितं बहुपरिमाणं विज्ञैः आलिख्यत
अमुष्य विज्ञानस्य कानिचित् उदाहरणानि
संस्कृतं योगः वैदिकोद्गीतिः आयुर्वेदः इत्यादीनि
अधुना च प्रौद्योगिकीसंवादयोः अस्मिन् युगे 
यदि हिन्दवः स्वसंस्कृतेः पठनं कुर्वन्ति न
तर्हि अदः विज्ञानं अन्धश्रद्धा भविष्यति 
कृपया स्व-इतिहाससंकृतिशास्त्राणि पठन्तु 
विशेषतः संस्कृतभाषा पठ्यताम् 

Wednesday, December 7, 2016

Thunder dancing

अयम् मृदङ्गः"पखावज्" वेति । हिन्दीभाषायामिव यद्कथ्यते । अस्य गम्भीरस् ताले नृत् मेघनाद इव ||

This drum or pakhaavaj like what is said in the hindi language, the bass of it is like thunder dancing in rhythm.