एषा सत्या कथा अस्ति ||
कदाचिद् अहं स्वमित्रस्य गृहम् गतवान् | मम मित्रं गोपा अस्ति | अतः तस्य गृहे स उक्तवान् अहं धेनवो भिजयितुं गच्छन् अस्मि | भवान् मया सह आगन्तुम् इच्छति वेति | आम् खलु ! इति मम उत्तरम् आसीत् |तथा आवां क्षेत्रम् अन्तर् गतवन्तौ | अधुना कृपया स्मरतु नगरतो जनुषा अस्मि नगरे च धेनवो न वर्तन्ते | अपि च धेनूनाम् विषय ईषदपि न जान इति | तथापि आवां क्षत्रेऽटितवन्तौ | एका धेनुश् च माम अपश्यत् | सा मां दृष्ट्वा आवयोर् निर्देशेऽभिमुखाभ्याम् शृङ्गाभ्याम् मनाक् स्वशिरम् नतवती सा च आवाभ्याम् धावितुम् आरभत | यद् एव करणीयम् इति न ज्ञातवानहम् | तथा अहं गूहितुम् क्षेत्रे वृक्षान् परि धेनोर् धावितवान् | मम मित्रं गङ्गूयति स्म धेनुर् भवता क्रीडितुम् इच्छतीति | अहं प्रतिजल्पितवान् अमूम् क्रीडा अहम् न जानामि इति | अहं च शीघ्रम् धावितवान् ||
This is a true story
One day I went to the home of my friend.My friend is a cow farmer. So at his home he said," I am going to feed the cows you want to come along with me." My reply was," yea ! sure !" So we both went into the field. Now please remember I am from the city and in the city there are no cows and also I don't know anything about cows. Nevertheless we both walked in the field and one cow saw me. She having seen me, bowed her head slightly with both horns facing in both our direction, and she began to run to us both. What should have been done I don't know. So I ran towards to trees in field to hide. My friend shout, " THE COW WANTS TO PLAY." I replied,'I don't know that game." and I ran quickly.....
No comments:
Post a Comment