Sunday, October 26, 2014

sUtra

जनेऊ इति हिन्दीभाषायाम् इदं सूत्रं बहुभिःजनैः कथ्यते | किन्तु संस्कृतभाषायाम् इदं कथ्यते यज्ञोपवीतम् इति| चिन्तयामि ट्रिण्डाड्देशे तस्य भरणम् अस्माकं पुरोहितेभ्यः प्रायस् अस्ति | किन्तु भारतदेश एषः संप्रदायः विकल्पयेत् इति | अहं तस्य विषये पठन् आसम् | अहं च अपठम् चामुण्डा या देवी अस्ति | सा एकम् धारयति | किन्तु तस्याःयज्ञोपवीतम् नरकपालैः व्यरच्यत  | यद्यपि शिवः साम्प्रदायिकाभ्यासेषु मानितः अत्यर्थम् अस्ति | सः ब्राह्मणः नास्ति | अतः सः इदं पवित्रम् सूत्रम्  न धारयति इति  | एताःकथाः मनोहराः सन्ति ||  

                                           

Wednesday, October 22, 2014

I Love Ragas

अहं चिन्तयामि मम सङ्गीतकक्षायाम् एते छात्राः भारतीयशास्त्रीयसङ्गीतस्य  प्रधानभावनन् न अवगच्छन्ति इति  | ते न जानन्ति गानीय स्वराणाम् प्रौढिः गुरुतमा अस्ति इति  | ते सर्वे बॉलीवुड्-सङ्गीतानाम् भजन-गीतानाम् च सीमारेखासु चिन्तयन्ति | अतः यदि कानिचित् गीतानि रागाःवा  शब्दैः विना सन्ति तर्हि ते उपाहृतानाम् रागाणाम् रसज्ञाःन सन्ति ||

                                       

Sunday, October 19, 2014

A course of action

देव्याःकवचस्य पाठः तस्य रक्षणम् अभिभूषितुम् अस्ति | श्लोकाः प्रत्यात्मविनियत शक्तीः आह्वयन्ति | याः परिरक्षणशक्तीनाम् देव्याः पूर्णव्यूढिम् सार्धम् संनिधापयन्ति यस्य ताः मनुष्य शरीरे निवसन्ति |ऋषि-मार्कण्‍डेयः शिष्यस्य निष्ठाम्  समाश्रयति | सः ब्रह्मम् पृच्छति स्म हे ब्रह्म कृपया मे परमेष्ठरहस्यम् प्रकटीकरोतु इति | देवःप्रतिवदितः अदः निगूढम् विज्ञानम् देव्याः रूपे स्वयम् अस्ति इति  | तर्हि देवः देव्याः नव नामानि परिकथयति शैलपुत्री  ब्रह्मचारणी चन्द्रघण्टा कूष्माण्डा स्कन्दमाता कात्यायनी कालरात्रि
महागौरी सिद्धिदात्री चेति ||