Monday, March 31, 2014

I could try it yuh know !

यदि चण्डीपाठो नवरात्रकाले ट्रिणिडाड्देशस्य मन्दिरेषु पण्डितैः पुरोहितैश्च उदगीयत तर्हि अहम् प्रतिश्रोतुम् मन्दिराणि गच्छेयम् किन्तु ते तम् नोद्गायन्ति अतो यर्हि सामगायो वैदिकप्रकारम् इव नास्ति अहम् च वैदिकसामगायेष्विव बहून् कष्टस्वारान् नशृणोमि तर्हि तम् पठितुम् प्रयतेय ||

https://www.youtube.com/watch?v=cOLz_r-9dik 

|| ॐ नमश्चण्डिकायै ||

Wednesday, March 19, 2014

kiyat lajjAspadam ! What an embarrassment!

कियत् लज्जास्पदम् !
ळकारः इति अहम् तस्य अक्षरस्य विज्ञापितो नासम् परन्तु गतबृहस्पतिवारे मित्रेण इदमक्षरम् आचक्षम् | अन्तर्जाले बहुप्रयोजनेषु इदम् अपश्यम् इदम् च भाषायाः वैदिककालात् किञ्चित् अतीवप्राचीनम् अक्षरम् भवितुम् मे प्रतिभाति स्म तस्य चापि सम्यग्वर्णप्रयोगः मया न ज्ञायते | मम मित्रम् उक्तवत् अक्षरम् मूर्धन्यव्याभाषिताक्षराणीव उच्चारणमकरोत् इति | सोऽपि उक्तवान् ळकार ऋग्वेदस्य प्रारम्भेऽन्वविन्दत् इति | कदा स ऋग्वेदस्य प्रथमम् श्लोकम् उद्गायति स्म तदानीम् अहम् अक्षरस्य स्वरम् ज्ञातवान् | अहम् लज्जायित आसम् यस्मात् अहम् अक्षरम् न ज्ञातवान् इदम् च मम व्यक्तिविवरणे स्वचित्रेष्वस्ति ||



Wednesday, March 12, 2014

go

आपसे मित्रेण सह गतमास उपाह्वयम् | आवाम् आपसोऽमुम् प्रकारम् नैव अपश्याव अत आवाम् अदो द्रष्टुम् गतवन्तौ | आपसः प्रारम्भे श्रीलक्ष्मीदेवी यजिना अपूज्यत तदनन्तरम् शिशुधेनुः तेन अप्यपूज्यत | शिशुधेन्वाः पूजने यजी स्व-कुटुम्बम् च शिशुधेनोः गोपुच्छे व्यलगन् ते च शिशुधेन्वा दुग्धस्य खाताम् तार्यते स्म |यज्युक्तवान् अहम् बाल्यात् इमाम् कल्पनाम् करोमि स्म इयम् च स्वपितृभ्य आशीर्वादान् आनयतीति|न जानामि यदि आपसोऽसौ प्रकारः प्रमाणशास्त्रे प्रतितिष्ठेत् इति परन्तु अद आपः मे नूतनम् आसीत् ||

Monday, March 3, 2014

plenty rice

बहुव्रीहिसमासा इति इमे समासा मेऽतीवमनोमुहःसन्ति |
इमे तत्पुरुषानेव कैश्चिदुद्धारैः सह व्यरच्यन्त |
विशेष्याणि अन्तिमप्रयोग उपदधति परन्त्विमे समासबहिर्योगविशेष्यान्यदुपदर्शनानि विशेषनान्येव परिवर्तन्ति इमेऽपि विवृतानाम् विशेष्याणाम् वचनानि लिङ्गानि च समानीभवन्तु | एषु वैशेषिकेषु विशेष्येषु वर्णनेषु सत्सु कदाचित् इमे विशेष्याण्येव प्रयुञ्जीरन् ||
कदा अहम् संस्कृतश्लोकान् अनुवदन् अस्मि बहुव्रीहिसमासाःप्रत्युक्तशब्दैर् आख्यायिकाम् कथ्येरन् यस्मिन् अहम्  समासेषु आख्यायिकाभिःपराभूये तु यदि अहम् व्याकरणागमम् अनुगच्छामि तर्हि अहम् सम्यक् स्याम् |अतः पस्यामो हि ||