Friday, January 17, 2014

This taha business

तः/तस् इति अयम् सामान्यो गुणभूतःप्रत्ययः प्रातिपदिकानाम् सर्वनाम्नाम् चान्ते मुख्यतस् उपदधाति स्म अयम् च पञ्चमीविभक्तेर् अर्थम् ददाति |कानिचित् उदाहरणानि सन्ति इदम् अतः/इतः, अस्मद् मत्तः ,युष्मद् त्वत्तः,
गृह गृहतः, इत्यादि | इमेऽपि उपसर्गैःसह उपदधति स्म | इमावुदाहरणे स्तः, अभितः \परितः इति 

futuristic

स्य इति अयम् विकरणोधातोः क्रियाप्रत्ययस्य च मध्येऽभ्यन्तरीकरोति अयम् च लृट्-लकारम् भविष्यकालम् वा विरचयति इति मन्ये |आभिर् ध्वनिविद्याभिर्भाषायाम् विकरण एतद्वत् परिवर्तेत,ष्य, ईष्य इति |कथम् अन्यःभविष्यकालःपरिप्रापयति स्म इति अहम् निःसंशयो नास्मि परन्तु तस्य विषये पठिष्यामि ||