तः/तस् इति अयम् सामान्यो गुणभूतःप्रत्ययः प्रातिपदिकानाम् सर्वनाम्नाम् चान्ते मुख्यतस् उपदधाति स्म अयम् च पञ्चमीविभक्तेर् अर्थम् ददाति |कानिचित् उदाहरणानि सन्ति इदम् अतः/इतः, अस्मद् मत्तः ,युष्मद् त्वत्तः,
गृह गृहतः, इत्यादि | इमेऽपि उपसर्गैःसह उपदधति स्म | इमावुदाहरणे स्तः, अभितः \परितः इति