Tuesday, November 7, 2023

तारा

  तारा प्रत्यङ्गिराकवचम् 


              ॐ प्रत्यङ्गिरायै नमः ।

ईश्वर उवाच -

ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा ।

हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १॥


शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।

धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ॥ २॥


ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन् स्तम्भय स्तम्भय ॥ ३॥


ॐ क्षोभिणी स्त्रें स्त्रें मम शत्रुन् क्षोभय क्षोभय ॥ ४॥


ॐ मोहिनी स्त्रें स्त्रें मम शत्रुन् मोहय मोहय ॥ ५॥


ॐ जृम्भिणी स्त्रें स्त्रें मम शत्रुन् जृम्भय जृम्भय ॥ ६॥


ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रुन् भ्रामय भ्रामय ॥ ७॥


ॐ रौद्री स्त्रें स्त्रें मम शत्रुन् सन्तापय सन्तापय ॥ ८॥


ॐ संहारिणी स्त्रें स्त्रें मम शत्रुन् संहारय संहारय ॥ ९॥


ॐ तारिणी स्त्रें स्त्रें सर्वपद्भ्यः सर्वभूतेभ्यः सर्वत्र

रक्ष रक्ष मां स्वाहा ॥ १०॥


य इमां धारयेत् विद्यां त्रिसन्ध्यं वापि यः पठेत् ।

स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छ्त्रुन् न संशयः ॥ ११॥


रणे राजकुले दुर्गे महाभये विपत्तिषु ।

विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरम् ॥ १२॥


अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी ।

मन्त्राक्षरमपि ध्यायन् चिन्तयेत् नीलसरस्वतीम् ।

अचिरे नैव तस्यासन् करस्था सर्वसिद्धयः

ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १३॥


इमं स्तवं धीयानो नित्यं धारयेन्नरः ।

सर्वतः सुखमाप्नोति सर्वत्रजयमाप्नुयात् ॥ १४॥


नक्कापि भयमाप्नोति सर्वत्रसुखमाप्नुयात् ॥ १५॥


इति रुद्रयामले श्रीमदुग्रतराया प्रत्यङ्गिरा कवचं समाप्तम् ॥


This piece of verse from Rudrayamalam does

not look like a kavacham, rather looks like

a stotra. But this a kavacha.  All kavacha of

Mahavidya coupled with Pratyingira is of this

form. It is not a Abhicharik kavacha and should

not be misused for Abhicharik karma (malevolent

practices). Rather ᳚Shatru᳚ in this kavacha

refers to inner senses of Sadhak, which refrains

him/her from watching the divine light. - A note.