Thursday, December 29, 2022

Shiva the Guru.

 ॐ दक्षिणामूर्तये नमः


महादेवस्य तान्त्रिकरूपम् इदम् अस्ति | शिवस्य इदं रूपं सङ्गीतयोगविवज्ञनानां

गुरुमिव शिवं रूपयति चापि

 सः शास्त्राणां व्याख्यानानि ददाति स्म |


Salutations to Dakshinamurti

This is the Tantric form of the Great God (Shiva) . This form of Shiva represents Shiva as the Guru of wisdom, yoga and music and also he gives dispositions on the Shastras.

हिन्दुशास्त्रेषु यदि कस्यचित्

गुरुः न वर्तते सः स्वागुरुमिव

दक्षिणामूर्तिं पूजयेत् | कालेन यावत् सः 

प्रत्यक्षीकृतपुरुष्यगुरुं

लभेत् यदि सः अर्हः अस्ति इति उच्यते ||

 In the Hindu scriptures if anyone doesn't have a Guru ,he could  worshipped Dakshinamurti as his own guru, with time he could  obtain realized human guru , if he is worthy, it is said.




Sunday, December 18, 2022

Now you know

 



वयं शाकम्भरीं निध्यायामः

या उग्रयुद्धे दुर्गमम् न्यहन्

या च वेदानां पुनरुत्थानं कृतवती

We meditate on the Goddess Shakambari, who slaughtered the demon durgama in a fierce battle and who revived the Vedas.