Thursday, January 28, 2021

Wrestling


गतरात्रौ हठयोगस्य विषये किञ्चित् पठनं कृतम् | सूर्यनमस्कारस्य विषयः अपि पठितः | न हठयोगस्य गम्भीरपठनं पूर्वमेव एव कृतम् | मम च प्रेप्सा सदा आसीत् सूर्यनमस्कारःहठयोगात् जनुषागतः इति परंतु यद्यपि योगिनः श्रीकृष्णमचर्यःइव स्वछात्राःच अकथ्यन्त अभ्यासः हठयोगात् आगतः इति तथापि च एषःविशिष्टःलेखकः अकथ्यत सूर्यनमस्कारःभारतीयमल्लक्रीडायाःआगतः | विशेषतः तेषां व्यायामाः मिश्रदण्दःहनुमान्दण्डःसाधारणदण्डः इत्यादयः |

सम्प्रति नाहं ज्ञातुं  लब्धविद्यः | किन्तु यदि तेषां भारतीयबाहुयोधानां व्यायामाः पश्यन्ते तर्हि सूर्यनमस्कारस्य दण्डानां च सदृशताः पश्येयुः | अधुना यद्यपि सूर्यनमस्कारःमे अतीवरोचते तथापि एते दण्डाःमहाबलाःसन्ति यदा ते सम्यक् क्रियन्ते तदा लगुकाले निखिलशरीरः साधुव्यायामं लभ्यते |
सम्प्रति नमस्कारस्य दण्डानां च मिश्रणं क्रियते मया  ||

इतोपि ज्ञातुमिच्छामि कुतःएव नमस्कारः आगतः ||





Thursday, January 7, 2021

Chicken

 पद्ममयूरासनं कृतागमासनम् |

इदंच कर्तुं कष्टम् अस्ति

तस्य महालाभाःसन्ति |

कालस्य मात्रा क्षणात् 

पर्यान्तंं स्वल्पनिमेषान् भवेत् |

आवर्तनं शून्यं भवेत् |

मणिबन्धौ बाहू कटी जानू गुल्फौ वितन्यन्ते |

बाहू पृष्ठम् उदरकेन्द्रियाणि वर्धयन्ते |

चक्रं मणिपूरःभवति ||