Tuesday, December 29, 2020

Life lessons

एकदा यदा अध्यापकः नवतरःआसीत्  सः स्वपित्रा सह तीर्थं गतवान्  | तौ अटतःस्म | तीर्थाय मार्गे बहुलिङ्गानि प्रस्थितानि आसन् | अतःयावद् तौ अटतःस्म  बालकःकुक्कुरं दृष्टवान् कुक्कुरःलिङ्गानाम् एकस्मिन् अवमेढुम् आरभते स्म | सःकुक्कुरे  संक्रोशति हा हा विगच्छ विगच्छ हा हा इति तस्य पिता अवदत् हे पुत्र! किमर्थम् भवान् कुक्कुरं  निन्दति इति | आहो तात! भवान् कुक्कुरं न पश्यति स्म वा  | सः लिङ्गे  अवमेढुम्  इच्छति स्म लिङ्गं च ईश्वरः अस्ति इति बालकस्य उत्तरम् आसीत् | तस्य पिता प्रतिवदति स्म अस्तु अस्तु साधु यद् तेन क्रियेत तत् असाधु भवेत् इति उभौ तीर्थाय स्वमार्गे अनुवर्तेते | अथ कदाचित् बालकःअवदत्  हे तात अहं अवमेढुम् इच्छामि कृपया तिष्ठतु तिष्ठतु इति पिता आम् आम् अस्तु परंतु भवान् अवमेहतु यत्र ईश्वरःन वर्तते इति | बालकः सम्भ्रमेण स्वपितरि अवलोकयति स्म सः च प्रतिवदति स्म किम् इति तस्य पिता अवदत् भवान् कुक्कुरं निन्दति स्म यतोहि सःलिङ्गे अवमेढुम् इच्छति स्म भवान् च अवदत् लिङ्गम् ईश्वरः अस्ति अतःगच्छतु किन्तु अवमेहतु यत्र ईश्वरःन तु अस्ति | बालकः प्रतिवदति स्म किन्तु ईश्वरःसर्वत्र इति सम्यक् तत् च कुक्कुरस्य स्वरूपकम् आसीत् अधुना भवान् जानाति | गच्छतु ||





Monday, December 14, 2020

Circles

 सूर्यनमस्कारस्य अभ्यासे 

वयं मूलाधारचक्रेण विना शरीरस्य

सर्वाणि चक्राणि सम्मृशामः |

एतत् कुण्डलिन्याःसमुद्बोधनाय

योजने सर्वेषां चक्राणां वृद्धिं करोति इति  स्वामी उक्तवान् ||