गतरात्रौ मम स्वप्ने स्वगुरोर्गुरुर्दृष्टः | वस्तुभावे स पूर्वमेव दृष्टोनैव मया | परंतु तस्य कानिचित्पुस्तकानि पठितानि | स्वप्नदर्शने प्रसादोमेsदीयत यतोsहि तारापूजा तेन अक्रियत इति प्राभात् स्थूलयज्ञोपवीतं चापि मेsदीयत | न शब्दाः तेन औच्यन्त | सदृष्टिक्षेपं स माम् उपाचरत् | तस्य हस्तःस्वललाटकेsस्थाप्यत स्वशरीरे च वैद्युतशक्तिरन्वभूयत | इयं तस्य हस्तात् आगता तर्हि अजागरम् इतोsपि च शक्तिरन्वभूयत ||