आससौम्यवारः
अद्य ख्रीष्टीयजना आससौम्यवारं परिवन्दन्ते |
सर्वे तेऽस्मिन् दिनेक्रैस्तवदेवालयंगमिष्यन्ति | ते चभस्म स्वललाटेषु संयोक्ष्यन्ति | ते च स्वमूर्खत्वाय महोपेक्षाम् अर्थयिष्यन्ति | मा पृच्छन्तु किमर्थमिति यतोहि न जानामि | मम आशङ्का भस्मनांविषयेऽस्ति |
कुतोधोरण्या आग्ता || इदं कुतूहलम् अतीव वर्तते यस्मिन् आससौम्यवारो महाशिवरात्रेः समये सर्वतं सदा आगच्छति | सहस्रवर्षेभ्यश्च पूर्वमेव
हिन्दवःस्वललाटेषु भस्म सदा समयुञ्जन् | सर्वे जानीमः हिन्दवो भस्म उपयुञ्जन्ति विशेषतो वा माहेश्वरतायाम् इदम् उपयुञ्जति इदं चतेभ्यः पुण्यम् अस्ति इति ||
ज्ञातुमिच्छामि यद्येते ख्रीष्टीयजनास् तस्य इतिहासं जानन्ति कुत्र च कदा वा धोरणिरुद्भवति स्म इति |
परंतु तथापि ते स्वललाटेषु भस्मना हिन्दून्
पक्ष्यन्ति तेषां च भाष्याणि साधूनि नैव वर्तन्ते ||
Wednesday, February 26, 2020
Saturday, February 22, 2020
Player
जनौघोहीयताम् |
विचिन्तनं स्वच्छन्दं क्रियताम् ||
चतुरङ्गस्यक्रीडकीभव|
मा चतुरङ्गखण्डकीभूयस्व ||
विचिन्तनं स्वच्छन्दं क्रियताम् ||
चतुरङ्गस्यक्रीडकीभव|
मा चतुरङ्गखण्डकीभूयस्व ||
"The crowd must be avoided, thinking must be done independently. You must be a chess player, you ought not to be a chess piece."
Monday, February 17, 2020
Hilo
शिवोऽनादिरनन्तश्चास्ति |
स शून्य एकश्च वर्तते ||
शिवःसंजीवाजीवयोःपूर्णबोधोऽस्ति |
सौभाग्यवत्तापरायणःसोऽनुग्राहीसुकृती च |
स भारतीयदेवःकेवलमस्ति यस्य अखिलमासः
श्रावणस्तस्मा अनुजुषते ||
"शम्भो नमोsस्तु ते"
स शून्य एकश्च वर्तते ||
शिवःसंजीवाजीवयोःपूर्णबोधोऽस्ति |
सौभाग्यवत्तापरायणःसोऽनुग्राहीसुकृती च |
स भारतीयदेवःकेवलमस्ति यस्य अखिलमासः
श्रावणस्तस्मा अनुजुषते ||
"शम्भो नमोsस्तु ते"
Thursday, February 13, 2020
Manifest
इदं सूक्तं ऋषिकया व्यक्तीभूयते स्म | तस्या नाम वागाम्भृणी आसीत् | इदम् ऋग्वेदे स्वाल्पसूक्तानाम् एकं भवति स्म यस्मिन् ऋषिकादेवते एकासमाने भवतः स्म | तस्या व्याख्यायां देवता ऋषिकां द्वारा अवदत्
इति मम गुरुरुक्तवान् ||
https://youtu.be/Dmlgxge2cvs
इति मम गुरुरुक्तवान् ||
https://youtu.be/Dmlgxge2cvs
Subscribe to:
Posts (Atom)