Wednesday, November 20, 2019

Alive

यर्हि यीशुस्तव दुष्कृताय उपमृत इति वदन्ति |
तर्हि शिवो नो विषं पीत्वा जीवति इति प्रतिब्रूहि ||

When they say Jesus died for your sins,
You must reply having drank Poison for us Shiva Remained Alive 

Extreme detachment

शिवः दैव्यरूपम् अस्ति यः नाशेन विवर्तं कारयति | यद्वा विवर्तः  निर्दयः अस्ति  यदि वा अयं शान्तः अस्ति |
द्वयोःएकःशिवस्य रूपम् आश्रयतः |
परंतु तस्य आशीर्वादः विवर्तः सर्वदा अस्ति |
विवर्तः च कालस्य सामयिकप्रवाहेन कालेन वा प्रभवति
यस्मिन् अयं मानवाय प्रत्यक्षीभवति ||
तस्य उत्तमाशीर्वादः अस्ति यदा उपासकः कस्माच्चित् विवर्ततःमुक्तःभवति यस्मात् विवर्तःबहिर्धा
प्रवर्तते अयं च भावे परितिष्ठति अयं अतिकालः वर्तते ||
तस्मात् शिवः अपि "महाकालः" इव कथयति
"महान् कालः" "एकःयःअतिकालःअस्ति" इत्यादिः |
अथापि इतरजातीयलोकात्कष्टव्यासङ्गस्य धातुः वर्तते | एतेन च श्मशाने शिवस्य प्रतिमाः पश्यामः वयं वा हिमालयस्य शिते तं पश्यामः | शिवस्य अतीवव्यासङ्गः भारतीयकलाकारेण दर्श्यते ||