Friday, April 19, 2019

Devatta

इदं प्रसिद्धं भजनसङ्गीतं लिखितम् "सन्त् नम्देओ" महोदयेन इति |
वादनं विरच्यते "रम् फतक्" महोदयेन | रागः अहिर्-भैरव्रागस्य विषये प्रतिस्थीयते |
अहिर्भैरव्रागः हिन्दुस्थानिशास्त्रीयरागः अस्ति | अयं
पूर्वतनम् अहिर्रागं भैरव्रागस्य च मिश्रीभवति परंतु इदानीम् विरलः अहिर्रागः प्रातस्य द्वितीयप्रहरे गीतः ||


This Famous Bhajan is written by Sant Namdeo, Music is composed by Ram Phatak The raga is based on the Raag-Ahir Bhairav.Ahir Bhairav is a Hindustani classical raga. It is a mixture of Bhairav and the ancient but now rare raga Ahiri or Abhiri and is sung in the second Prahar of the morning .


कृपया श्रूयताम् |
मराठीभाषायाम् रागः भिम्सेन् जोशीपण्डितेन गीतः ||


गीतस्य शब्दाः सन्ति



तीर्थ विठ्ठल, क्षेत्र विठ्ठल |
देव विठ्ठल देव पूजा विठ्ठल ||१ ||
माता विठ्ठल, पिता विठ्ठल |
बंधू विठ्ठल गोत्र विठ्ठल ||२ ||
गुरु विठ्ठल गुरुदेवता विठ्ठल |
निधान विठ्ठल, निरंतर विठ्ठल ||२ ||
नामा म्हणे मज विठ्ठल सापडला |
म्हणुनी कळीकाळा पाड नाही ||४ || इति ||
https://youtu.be/O0MTxpOQ8RE