Tuesday, December 3, 2019

sweetness

पतिः 

हरिःॐ सुधाकुण्डलिके

पत्नी 

सुधाकुण्डलिका इति भवान्  मां सर्वदा प्रतिहुवते अहं मधूः तावत् अस्मि वा |

पतिः 

नहि |  भवती वृक्ता अस्ति || 


Wednesday, November 20, 2019

Alive

यर्हि यीशुस्तव दुष्कृताय उपमृत इति वदन्ति |
तर्हि शिवो नो विषं पीत्वा जीवति इति प्रतिब्रूहि ||

When they say Jesus died for your sins,
You must reply having drank Poison for us Shiva Remained Alive 

Extreme detachment

शिवः दैव्यरूपम् अस्ति यः नाशेन विवर्तं कारयति | यद्वा विवर्तः  निर्दयः अस्ति  यदि वा अयं शान्तः अस्ति |
द्वयोःएकःशिवस्य रूपम् आश्रयतः |
परंतु तस्य आशीर्वादः विवर्तः सर्वदा अस्ति |
विवर्तः च कालस्य सामयिकप्रवाहेन कालेन वा प्रभवति
यस्मिन् अयं मानवाय प्रत्यक्षीभवति ||
तस्य उत्तमाशीर्वादः अस्ति यदा उपासकः कस्माच्चित् विवर्ततःमुक्तःभवति यस्मात् विवर्तःबहिर्धा
प्रवर्तते अयं च भावे परितिष्ठति अयं अतिकालः वर्तते ||
तस्मात् शिवः अपि "महाकालः" इव कथयति
"महान् कालः" "एकःयःअतिकालःअस्ति" इत्यादिः |
अथापि इतरजातीयलोकात्कष्टव्यासङ्गस्य धातुः वर्तते | एतेन च श्मशाने शिवस्य प्रतिमाः पश्यामः वयं वा हिमालयस्य शिते तं पश्यामः | शिवस्य अतीवव्यासङ्गः भारतीयकलाकारेण दर्श्यते ||

Tuesday, October 8, 2019

Yoganidrasanam

योगनिद्रासनं स्वाधिष्ठानं तेजते यद् प्रतिभायाः
पीठम् अस्ति | सन्तुलितं स्वाधिष्ठानं तुल्यत्वस्य रसिकत्वं भावानां स्थितिं च प्रकर्तुम्  उपभवति | इदमपि अन्तर्भूतशक्तिं
 सादति ||

#svAdhiSTAnam


Sunday, October 6, 2019

Her Father

कात्यायनःसंस्कृतशाब्दिको गणितज्ञो वैदिकश्च आसीत् | यःपुरातने भारते न्यवसत् | सोsपि भारतीयभाषाविज्ञानस्य
वार्त्तिककार इव अभिज्ञायते स्म |
योsष्टाध्याय्या विषये टीका अलिखत् ||

Friday, April 19, 2019

Devatta

इदं प्रसिद्धं भजनसङ्गीतं लिखितम् "सन्त् नम्देओ" महोदयेन इति |
वादनं विरच्यते "रम् फतक्" महोदयेन | रागः अहिर्-भैरव्रागस्य विषये प्रतिस्थीयते |
अहिर्भैरव्रागः हिन्दुस्थानिशास्त्रीयरागः अस्ति | अयं
पूर्वतनम् अहिर्रागं भैरव्रागस्य च मिश्रीभवति परंतु इदानीम् विरलः अहिर्रागः प्रातस्य द्वितीयप्रहरे गीतः ||


This Famous Bhajan is written by Sant Namdeo, Music is composed by Ram Phatak The raga is based on the Raag-Ahir Bhairav.Ahir Bhairav is a Hindustani classical raga. It is a mixture of Bhairav and the ancient but now rare raga Ahiri or Abhiri and is sung in the second Prahar of the morning .


कृपया श्रूयताम् |
मराठीभाषायाम् रागः भिम्सेन् जोशीपण्डितेन गीतः ||


गीतस्य शब्दाः सन्ति



तीर्थ विठ्ठल, क्षेत्र विठ्ठल |
देव विठ्ठल देव पूजा विठ्ठल ||१ ||
माता विठ्ठल, पिता विठ्ठल |
बंधू विठ्ठल गोत्र विठ्ठल ||२ ||
गुरु विठ्ठल गुरुदेवता विठ्ठल |
निधान विठ्ठल, निरंतर विठ्ठल ||२ ||
नामा म्हणे मज विठ्ठल सापडला |
म्हणुनी कळीकाळा पाड नाही ||४ || इति ||
https://youtu.be/O0MTxpOQ8RE

Monday, January 21, 2019

They will keep singing

यद्यपि मम प्रथमपरिचयः गुंदेचभ्रातृभ्याम्
भारतीयशास्त्रीयसङ्गीयताय ध्रुपद्सङ्गीतम् आसीत् | तथापि मम प्रियौ गाथिनौ "मल्लिकार्जुन् मंसूर् भिम्सेन् जोशी" चेति स्तः | परंतु तौ उभौ हिन्दुस्थानिशास्त्रीयसङ्गीतम्
अगायताम् ||
सङ्गीतस्य रीती केभ्यश्चित् वर्षेभ्यः मां विमोहयतः | यावत् ते पठितुमिच्छामि | यद्यपि तयोः पठनम् नैव प्रभवति तथापि एतौगाथिनौ श्रोष्यामि | ताभ्याम् नमामि ||