Monday, July 23, 2018

कालशार्दूलः

कालशार्दूलः
The Black Panther

आधुनिकचलच्चित्रस्य एतत् नाम अस्ति । इदं चलच्चित्रं स्वल्पकालद्वीपीयादिवासिन्जातीनां विषये
कालद्वीपे प्रतितिष्ठते स्म ।
प्रधानजातेः भविष्यत्कालप्रगततान्त्रिकसंस्कृतिः वर्तते एतस्य
च जातेः चिह्नं कालशार्दूलः आसीत् । इतःपरम् चलच्चित्रस्य नाम  । परंतु  अन्यस्याः जातेः चिह्नम् वाानरः आसीत् ।
एषः वानरः रामदूतः भवितुम् प्रतिभाति यतोहि तस्य नाम हनुमान् इति आसीत् । जात्योः एतौ नृपौ अयुध्येताम् । पूर्वमेव च युध्दम् अरभत । वारनजातेः नृपः आङ्ग्लभाषायाम् अवदत् Glory to Hanuman इति । 😁

हिन्दुजनैः कैश्चित्
अन्तर्जाले वाक्यस्य विषये
काश्चित् वितण्डाः वर्तन्ते । तस्य विषये भवन्तः चिन्तयन्ति किम् इति ज्ञातुमिच्छामि ।

Thursday, March 29, 2018

Smiling is good for your health.



नरः नारी च रेलयाने पर्याटताम् ।
नरी 🤔  यदा भवान् स्मयते । तदा अहं स्वस्थापने भवन्तम् उपाह्वातुम् इच्छामि इति उक्तवती ।।
नरः 😁 आहो अय्यो! ....भवती एकाकिनी अस्ति वा? इति तस्य उत्तरम् आसीत्
नारी 😉 नहि! अहं दन्तचिकित्सिका अस्मि इति  प्रत्यवदत्
😂🤣😁😝😁🤣😂