Sunday, November 26, 2017

Good one

चिकित्सालये उन्मत्तनरः वैद्याय कथयति "प्रतिरात्रिम् अहं मूषकान् पश्यन् अस्मि 
ते च शिक्यकन्दुकक्रीडां क्रीडन्ति"इति ।
वैद्योsवदत् "कृपया स्वप्तुम् एतत् औषधं सवीकरोतु" इति । नरः प्रत्यवक् "नहि ! अद्य रात्रौ अन्तिमा क्रीडा अस्ति" इति ।।

Food for thought

स्वपूजाकक्षायाम् अन्तर् गृहम् अगच्छम् अहम् । मम च वेदिशिवलिङ्गदेवीयन्त्रदिव्यप्रज्वालाः वर्तन्ते न तत्र कक्षायाम् । तदनन्ततम् मम भ्राता कक्षां प्रविश्य उक्तवान् माता अपाकृतवती भवतःपूजावस्तूनि । सा च भवता कथयिष्यति इति । निःसुखः अभवम् यतोहि मम पूजावस्तूनि अपाकृतवन्ति । परंतु सापि कक्षायाम् अन्तर् अगच्छत् । सा च इदम् पूजायै स्तापनम् न अस्ति । पुत्र कृपया अन्यत्र स्वपूजां करोतु इति अवदत्  । तर्हि च सा
स्त्रीभिन्नप्रकाराभेषु बहुषु स्त्रीरूपेषु अन्तर् परिवर्तिनी प्रदीप्तभात् माम् उपास्मयत
कालद्वीपीयस्त्री भारतीयस्त्री फिरङ्गीयस्त्री चीनीयस्त्री बहवन्यभिन्नदेशीयस्त्री च सा अभवत् । तर्हि ज्ञातवान् या सा आसीत्  मम जैविकीयमाता न आसीत् सा । सा तु दिव्यदेवी आसीत् इति अहम्  । यतः सा ज्ञातवती तस्याः स्वाभिज्ञानं स्पष्टम् आसीत् इति । ततः सा कक्षायाः निरगच्छत् ।
असीदम् अहं भुम्यां पद्मासने ध्यायं यस्मिन् मया अदृश्यत । सहसा अहं सेव प्रतपितुम् आरभे।

तर्हि अजागरमहं निद्रादृष्ट्याः ।।