Wednesday, June 28, 2017

Many names

प्रकृतिर् अमूर्तिरूपाभ्यां संज्ञिता नाना वर्तते । प्रकृतिरिति साङ्ख्यानुगैः । अविद्येति  वेदान्तानुगैः। शब्दशक्तिरिति  शाब्दिकैः। शिवशक्तिर् इति शिवभक्तिभिः। विष्णुमायेति  वैष्णवैः। महामायेति शाक्तैः। देवीति पौराणिकैः। माँ इतिच मया कथ्यते ।।

Prakriti is variously termed both form and formless. Prakriti by the followers of Sankhya philosophy, avidyaa by followers of Vedaanta, the Power of Words by Grammarians , Shivashakti by Saivites . Vishnumaayaa by Viashnavas, Mahaamaayaa by Shaaktas, Devii by Pauranikas and Maa by me she is called.


hey! son!

विद्यालयस्य प्रथमदिनात् बालकः गृहम् आगतवान् ।
तस्य माता अपृच्छत् "हे पुत्र किं भवान् अद्य शिक्षितवान् " इति ।
बालकः प्रत्युक्तवान् " साक्षात् अनलम् !😬 यतोहि ते श्वः प्रत्यागन्तुम् माम् इच्छन्ति" इति ।।