शिक्षकः "भवान् सहस्रशब्दानां स्वनिबन्धे शून्यम् अलभत" इत्यवदत् ।
अहम् किं किम् इतिप्रत्यवदम् ।
शिक्षकः "भवान् निबन्धस्य तत्स्थाने चित्रम् अददात्"इत्यवदत।
अहम् "अयि ! किन्तु चित्रम् सहस्रशब्दानां मूल्यम् अस्ति" इत्यपृच्छम् ।।
Saturday, May 20, 2017
Tuesday, May 2, 2017
RETURN
सवनि इत्ययं रात्रेर्द्वितीयपादेन सहगतं कष्टानां बहुतमानां रागाणाम् एकोsस्ति । तस्य सादृश्यं बिहग्-राग इव । अयं च जयपुरगृहस्य प्रियरागोsस्ति ।।
अत्र रागः स्वर्गतेन मल्लिकर्जुन मन्सुर पण्डितेन अगीयत ।।
Sawani , it is one of most difficult melodies associated with the second quarter of the night. It resembles raaga Bihag and is the favorite Raaga of the Jaipur Ghrana
Here the Raaga is song by the late Pandit Mallikarjun Mansur.
https://www.youtube.com/watch?v=DAqdbJ8-nPs&feature=share
अत्र रागः स्वर्गतेन मल्लिकर्जुन मन्सुर पण्डितेन अगीयत ।।
Sawani , it is one of most difficult melodies associated with the second quarter of the night. It resembles raaga Bihag and is the favorite Raaga of the Jaipur Ghrana
Here the Raaga is song by the late Pandit Mallikarjun Mansur.
https://www.youtube.com/watch?v=DAqdbJ8-nPs&feature=share
Subscribe to:
Posts (Atom)