Saturday, June 28, 2014

Crapaud smoke yuh pipe

मण्डूकः तव धूपनेत्रस्य धूमपानं करोति इति 
इदं ट्रिणिडाडीयवाक्यम् अस्ति | तस्य अर्थष् ट्रिणिडाडीयाङ्ग्लभाषायाम् अस्ति You're in real trouble. इति ||

                                

Friday, June 20, 2014

he mad yes !

मम गृहम् सर्वतस् अटन् आस अहम् च उच्चैर् सहसा रटामि स्म किं किं कुर्वन् किं किं कुर्वन् इति | इदानीम् प्रतिवेशिनःचिन्तयेयुः स उन्मादो भवेत् इति परन्त्वसौ अतिबहु संस्कृतस्य फलानि आस ट्रिणडाड्-देशे च कृपया भवन्तो नानाप्रकार रागैर् गमकैश्च सह भारतीय शास्त्रीय सङ्गीतम् प्रत्यक्षे न गायन्तु केचित् जना अपि पृच्छेयुः भवान् उन्मादोऽस्ति कुशलः वा? इति विशेषेन यदि त्वं कृष्णकालद्वीपीय नरोऽसि तर्हि अप्रमत्तः स्याः | परिहासाय लिखितवान् भोः हा हा हा  अट्टहसामि ||

Thursday, June 19, 2014

ah aint have anything

शिक्षक उक्तवान् HAVE संस्कृत भाषायाम् इदं पदम् न प्रवर्तते परन्तु षष्ठी विभक्तिः पदस्य अर्थम् संवोढुम् प्रयुङ्क्त इति | अस्य कारकस्य एषः सम्बन्धः क्रियापदेन न अस्ति किन्तु वाक्य एषः सम्बन्धोऽन्यैः विशेष्यैर् अस्ति | एकम् उदाहरणम् नृपः शिवस्य पुत्राभ्याम् रत्नानि ददाति इति | यद्यपि इदं जानामि तथापि इमानि संस्कृत वाक्यानि मया कष्टेन अनूद्यन्ते ||

Friday, June 6, 2014

me aint know how to tune dat

गतरात्रौ कालीदेवीम् स्वप्नमपश्यम् सोक्तवती भवान् गानस्यार्थाय तानपूराम् क्रीणीयात् इति प्रत्यजल्पम् अन्तरा अहम् गातुम् न शक्नोमि इति तर्हि देवी अस्मयत तदनन्तरम् सा उन्मीयते स्म | कदाचित् अहम् सुप्तज्ञानानाम् एभिःप्रकारैःसम्भ्राम्ये ||

                              

Thursday, June 5, 2014

it good hard

"संस्कृतं सरलं अस्ति वा ?"
सापेक्षमिदम् इति मन्ये यदि कश्चित् संस्कृतं वक्तुम् इच्छति संस्कृतब्रुवाणपरिसरश्च तेन लभ्यते तथा शिक्षणम् सरलम् स्यात् अथ चेद् कश्चित् प्राचीनसंस्कृतसाहित्यम् पठितुम् इच्छति तर्हि भाषा कष्टा अल्पम् भवेत्  ||