पण्डितोऽपृच्छत् भवान् किं कार्यं करोति ? इति
अहम् प्रत्यवचम् अहम् जीवघृबस्मि इति
तथा सोऽपृच्छत् जीवघृप् किं करोति? इति
अहम् प्रत्यवचम् यदा वस्तूनि उद्धार- विक्रयस्य द्वारेण क्रेतृभिर् अक्रीयन्त क्रेतारश्च सर्वान् ऋणच्छेदान् सकलीकर्तुम् न शक्नुवन्ति तर्हि मम जीवगृभ्- सेवा इमानि ऋणानि प्रचेतुम् एभिः स्वामिभिः प्रयाच्यन्त इति ||
तर्हि सोऽपृच्छत् कदाचित केचित् क्रेतारः भवन्तं तर्जति किम् ?इति
अहम् व्याख्याम् इति अय्यो बाढम् ! इदम् द्विवारम् त्रिवारम् वा प्राभवत् अमी वृत्तान्ताः च बलात्कारेण आसन् किन्तु अधिवादाः प्रतिदिनम् अधिकतमैः जनैः उक्त्याम् उपयोगम् क्रियन्ते तथा इदम् मे चिन्ताम् नास्ति परन्तु यदि मन्ये हिंसा प्रभविष्यति इति तर्हि अहम् आरक्षकस्य उपक्रियाम् प्रयाचे |एकदा कश्चित् उक्तो भवान् अग्न्यस्त्रम् लभेत इति तु स न जानाति अहम् केभ्यश्चित् वर्षेभ्यः अग्नियन्त्राणि पूर्वम् उपयोगम् अकरवम् इमानि च मे नवै अरोचन्त इति | अहम् पुरस्करोमि आरक्षका जने स्व-अग्नियन्त्राणि प्रास्यन्ति इति ||