Sunday, December 22, 2013

Great Books

ह्यो भट्टाचार्य-आध्यापकेन आलिखितेन इदम् पुस्तकम् उपलभे स्म | भट्टाचार्य-आध्यापकः वाराणस्याः संस्कृतब्रुवाण-सुप्रसिद्धकुटुम्बे १९१०-वर्षे अजनयत् | सःतन्त्र इतिहासे बांग्लाभाषायाम् संस्कृतभाषायाम् आङ्ग्लभाषायाम् च वैज्ञानिक आसीत् | त्रिंशवर्षस्य शिक्षकस्य सःपुराणभारतीय-साहित्यम् सारफल्गुत्व-धर्मम् बहून् अन्यान् विषयान् चाप्यपाठयत् सोऽपि चित्रको गायकश्च आसीत् |त्रिषु प्रयोजनेषु आध्यापकः जगत् पर्ययात् | अहम् तस्य कानिचित् पुस्तकानि प्रत्य्ग्रम् क्रीणामि स्म अहम् च Towards the Tantric Goal (Sterling) नाम एकस्मा अन्विच्छन्नस्मि ||



वायुरनिलममृतमथेदं भस्मांतँ शरीरम्। ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नमउक्तिं विधेम॥१८॥