Wednesday, July 24, 2013

वयम् भवतः न अवागच्छाम We did not understand you all, Active Voice भवन्तः अस्माभिः न अवागम्यन्त You all were not understood, by us. Passive Voice


I am always confused as to the English equivalent to some of the #Sanskrit voices, which include Passive, Stative and Reflexive-Passive Voices

Saturday, July 20, 2013

to do

अकुरुताम् चक्रतुः च |तयोः क्रियापदयोः धात्वस्ति इति "कृ" | लङ्-लकारः प्रथमपुरुषो द्विवचनम् चेति अकुरुताम् ,लिट्-लकारः प्रथमपुरुषो द्विवचनम् चेति चक्रतुः इति मन्ये परन्तु निश्चयः नास्ति| एषः धातु संस्कृतभाषायाम् बहुम् प्रयोगमस्ति इति सः मया प्रतिदृश्यते परन्तु यदि अनयोः लकारयोः ते सम्भाषणे प्रयुङ्क्तः इति न जाने ||