अहम् गतशुक्रवाररतौ स्वनिद्रायाम् अतीव असामान्यानि स्वप्नदर्शनान्यपश्यम् |अहं स्वप्नदर्शन अघोरसाधुम् अपश्यम् अमेथम् च |आवाम् संस्कृतभाषायाम् अवदाव,नमोनमः मम नम जेसन् , अहम् त्रिणिडड्-डोबेगो-देशे निवसाम्यहम् कुत्र अस्मीत्यप्रछम् ,भवान् वराणसी नम ग्रामे रुद्राक्रीड अस्तीति प्रत्यवदत् | किमर्थम् इति निरलोचे |कृपयोपविशत्वित्युवाच अतोऽहम् भूतल उपाविशम् | सः पद्मासने भूतले सीदतिस्म अपि तस्य अग्रे नरकपालम् आसीत् |अहम् देव्याः किञ्चिद्भवते दातुम् इच्छामीत्युवाच तर्हि त्रयः कुक्कुरा मम उत्तर-हस्तम् दंशितुम् आरभन्त परन्त्वहम् स्व-उत्तर-हस्ते काश्चित् पीडा नान्वभवम् | त्रयः कुक्कुरा अञ्जसा निरगच्छन् परन्तु ते मम उत्तर-हस्ते कानिचित् चिह्नानि नाकुर्वन् |तत् इदानीमेव भवतो मांससार अस्ति अत इदानीम् भवान् बहुभ्यो जनेभ्य उपकारम् दातुम् शक्नोति तर्हि अजागरम् ||
Strangely enough two days later I went for the first time to a Hindu burial ground to witness the burning of a classmate's relative. 30/06/2013
वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ||