Sunday, December 22, 2013

Great Books

ह्यो भट्टाचार्य-आध्यापकेन आलिखितेन इदम् पुस्तकम् उपलभे स्म | भट्टाचार्य-आध्यापकः वाराणस्याः संस्कृतब्रुवाण-सुप्रसिद्धकुटुम्बे १९१०-वर्षे अजनयत् | सःतन्त्र इतिहासे बांग्लाभाषायाम् संस्कृतभाषायाम् आङ्ग्लभाषायाम् च वैज्ञानिक आसीत् | त्रिंशवर्षस्य शिक्षकस्य सःपुराणभारतीय-साहित्यम् सारफल्गुत्व-धर्मम् बहून् अन्यान् विषयान् चाप्यपाठयत् सोऽपि चित्रको गायकश्च आसीत् |त्रिषु प्रयोजनेषु आध्यापकः जगत् पर्ययात् | अहम् तस्य कानिचित् पुस्तकानि प्रत्य्ग्रम् क्रीणामि स्म अहम् च Towards the Tantric Goal (Sterling) नाम एकस्मा अन्विच्छन्नस्मि ||



वायुरनिलममृतमथेदं भस्मांतँ शरीरम्। ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नमउक्तिं विधेम॥१८॥

Wednesday, November 13, 2013

I should read more

श्री राम-लक्ष्मणस्य रामपत्न्याश्च एष उद्देशकः अतीव उत्तमोऽस्तीति मया जातु दृश्यते | एषा चित्रप्रतिकृतिः मह्यम् रोचते || सीता जयतु , सीता जयतु |
 || ॐ श्री सीतायै नमोनमः ||


Saturday, October 26, 2013

me ain't know nah

एतत् यज्ञियम् रोगप्रयोतृ लिङ्गम् शिवदुर्गापाठकेन भट्टाचार्य-पण्डितेन सुरप्रत्यस्थीयत | तस्य नाम मृत्युञ्जय  | प्रतिविशेषणानि शिष्टादिष्टानि तस्य सम्भृतौ दत्तानि | ताम्रकृतो योनिर् गौरीपट्टो वा लिङ्गस्य तले सुरप्रत्यतिष्ठत् परन्त्वेतानि प्रतिविशेषणानि देवालस्य अल्पज्ञपुरोहितैर् नान्ववृत्यन्तेति भाति | गौरीपट्टः प्रसाधकछदैरस्थग्यत || 


Sunday, September 22, 2013

Behind the House

मम सौस्थित्यम् अनुचिन्त्य संस्कृतभाषायाम् विज्ञानप्रमोदाप्रमेयसागरे स्वयम् अवमङ्क्तुम् निशचिनवम् | अहम् भाषाम् पठितुम् गृहस्य पश्चात् निर्वान्तशास्त्रीयसङ्गीतस्य अस्पष्टाघ्रातकज्जलाया मधुसुगन्धीयधूपनिर्दहनाया अनुविकसत्मन्दसमीरणायाः पर्णलीभूतचन्द्रायाः अधस् ससाद ||

Sunday, September 15, 2013

Dreams

समग्रमपराह्णम् प्रस्वप्य मम ग्रह आगतौ संस्कृतवाकौ पुरोहितौ स्व-स्वप्नेऽपश्यम् तौ संस्कृतभाषया मम प्रवृत्तिम्  जिज्ञासाते तर्हि संसरणस्य विषये मह्यम् अवदताम् |वयम् मल्लिपत्राणीव स्मः| वयम्
अनुभवैरस्माकम् एतस्मिन् संसारे गच्छामः आगच्छामः च ||

Wednesday, July 24, 2013

वयम् भवतः न अवागच्छाम We did not understand you all, Active Voice भवन्तः अस्माभिः न अवागम्यन्त You all were not understood, by us. Passive Voice


I am always confused as to the English equivalent to some of the #Sanskrit voices, which include Passive, Stative and Reflexive-Passive Voices

Saturday, July 20, 2013

to do

अकुरुताम् चक्रतुः च |तयोः क्रियापदयोः धात्वस्ति इति "कृ" | लङ्-लकारः प्रथमपुरुषो द्विवचनम् चेति अकुरुताम् ,लिट्-लकारः प्रथमपुरुषो द्विवचनम् चेति चक्रतुः इति मन्ये परन्तु निश्चयः नास्ति| एषः धातु संस्कृतभाषायाम् बहुम् प्रयोगमस्ति इति सः मया प्रतिदृश्यते परन्तु यदि अनयोः लकारयोः ते सम्भाषणे प्रयुङ्क्तः इति न जाने ||

Sunday, June 30, 2013

Strange Dream

अहम् गतशुक्रवाररतौ  स्वनिद्रायाम् अतीव असामान्यानि स्वप्नदर्शनान्यपश्यम् |अहं स्वप्नदर्शन अघोरसाधुम् अपश्यम् अमेथम् च |आवाम् संस्कृतभाषायाम् अवदाव,नमोनमः मम नम जेसन् , अहम् त्रिणिडड्-डोबेगो-देशे निवसाम्यहम् कुत्र अस्मीत्यप्रछम् ,भवान् वराणसी नम ग्रामे रुद्राक्रीड अस्तीति प्रत्यवदत् | किमर्थम् इति निरलोचे |कृपयोपविशत्वित्युवाच अतोऽहम् भूतल उपाविशम् | सः पद्मासने भूतले सीदतिस्म अपि तस्य अग्रे नरकपालम् आसीत् |अहम् देव्याः किञ्चिद्भवते दातुम् इच्छामीत्युवाच तर्हि त्रयः कुक्कुरा मम उत्तर-हस्तम् दंशितुम् आरभन्त परन्त्वहम् स्व-उत्तर-हस्ते काश्चित् पीडा नान्वभवम्  | त्रयः कुक्कुरा अञ्जसा निरगच्छन् परन्तु ते मम उत्तर-हस्ते  कानिचित् चिह्नानि नाकुर्वन् |तत् इदानीमेव भवतो मांससार अस्ति अत इदानीम् भवान् बहुभ्यो जनेभ्य उपकारम् दातुम् शक्नोति तर्हि अजागरम् ||


Strangely enough two days later I went for the first time  to a Hindu burial ground to witness the burning of a classmate's relative. 30/06/2013


वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर 
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ||

Friday, June 28, 2013

सः पचति saH pacati He cooks (generally, or for somebody else).सः पचते saH pacate He cooks (for himself).  

Thursday, May 9, 2013

Revival

In my personal observation in the propagation of Sanskrit. I have notice a lot of propagators culturally for whatever reason, fail to establish that the language was, is and can be spoken. Thus given prominence to the fact that it pervaded all spheres of society. Although its writings in general are very evolved, very mature and critical it is still, was and is a spoken language, so for every sphere of life it is about Literature,Medicine,Music, Architecture, Geometry, Sacrifice,Religion, Law, Love, Passion,Yoga, War, Statesmanship,Agriculture,Cooking,Teaching,Anger, Humor and "yes to my fellow Trini's feting and partying also." If we mean to revive Sanskrit we have to emphasize that it applies to ALL fields of life,not the ones we choose conveniently and also to revive it we have to release if from its shackles. For which we have to learn it first. I don't mean to offend any Sanskritist Sanskrit teachers, or Students but as a student myself this is just my observation and typical rant and rave on social media networks.

Wednesday, February 13, 2013